SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ | एकत्रिंश चरणविधिनामकमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४४॥ इहलोकादिषु सप्तसु, उक्तञ्च-*"इहपरलोगाऽऽयाणमम्हाओजीवमरणमसिलोए" यो भिक्षुः 'यतते' पालनभयाकरणाभ्याम् ॥ 'मदेषु' जातिमदादिष्वष्टसु, उक्तञ्च-"जाईकुलबलरूंवे तेवईस्सरिए सुंए लाभे" प्रतीतत्वाच्च इह, अन्यत्र च सूत्रे सङ्ख्याऽनभिधानम् । ब्रह्म-ब्रह्मचर्य तद्गुप्तिषु-वसत्यादिषु नवसु, उक्तश्च-"वसहि कह निसिजिदिये | |कुडिंतर पुर्वकीलिय पँणीए । अईमायाऽऽहार विभूसणा य नव बंभगुत्तीओ ॥ १॥" भिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतः, उक्तञ्च- खंती य महवऽजव मुत्ती तेव संजमे य बोधवो । सच्चं सोयं आकिंचणं च, बंभं च जइधम्मो ॥ २॥" यो भिक्षुर्यतते परिहारादिना ॥ उपासका:-श्रावकास्तेषां 'प्रतिमासु' अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु, उक्तं हि-"दसण वय सामाइय 'पोसह पेडिमा अबंभसँच्चित्ते । औरंभपेसउद्दिढवज्जए समैणभूए य ॥॥" तत्स्वरूपश्चेदम् –“पसमाइगुणविसिटुं, कुग्गहसंकाइसल्लपरिहीणं । सम्मइंसणमणहं, दसणपडिमा हवइ पढमा ॥१॥ बीयाऽणुषयधारी, सामाइकडो य होइ तइया उ । होइ चउत्थी उ च उद्दसऽढमाईसु दिवसेसु ॥२॥ पोसह चउविहं पी, पडिपुन्नं सम्म सो उ अणुपाले । बंधाई अइयारा, पयत्तओ वजइ इमासु ॥३॥ यद्यपि च सामायिकप्रतिमा दशा चरणविधानम्। "इहपरलोकाऽऽदानाऽकस्मादाजीवमरणाऽश्लोकाः"। "जाति-कुले-बल-रूपे तपसि ऐश्वर्य श्रुते लामे"। "वसतिः कथा निषयन्द्रियाणि कुंड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १॥" "क्षान्तिश्च मार्दवं आर्जवं | मुंक्तिः तपः संयमश्च योग्यः । सत्यं शौचमकिचनच झ च यतिधर्मः ॥१॥" "देर्शनं क्रेतानि सामायिक पोधः प्रतिमा अब्रह्मचर्यसँचित्तयोः। आरम्भप्रेष्य उद्दिष्टीनां वर्जकः श्रमणभूतव ॥१॥", "प्रशमादिगुणविशिष्टं, कुग्रहशङ्कादिशल्यपरिहीनम् । सम्यग्दर्शनममघ, दर्शनप्रतिमा भवति प्रथमा ॥१॥ द्वितीयाऽणुव्रतधारी, सामायिककृतश्च भवति तृतीया तु। भवति चतुर्थी तु चतुर्दश्यष्टम्याविषु | दिवसेषु ॥ २॥ पौषधं चतुर्विधमपि, प्रतिपूर्ण सम्यक स तु अनुपालयेत् । बन्धादीनतिचारान् , प्रयत्नतो वर्जयत्यासु ॥३॥" XXXXXXX ॥३४४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy