SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ चरणविधानम् । श्रुतस्कन्धाऽभिप्रायेणाऽनियतकालमाना तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाऽभिप्रायेण च प्रतिदिनमुभयसन्ध्यं सामायिककरणतो मासत्रयमानोत्कर्षेण द्रष्टव्या । पोषधप्रतिमा तु मासचतुष्टयमाना, जघन्यतस्तु सर्वा अप्येकाहोरात्रमाना इति । “सम्ममणुबय-गुणवय-सिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं ॥४॥ असिणाण वियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसु ॥ ५ ॥ “वियडभोइ" त्ति विकटे-प्रकटे दिन इत्यर्थः भुते 'विकटभोजी' चतुर्विधाहाररात्रिभोजनवर्जकः, 'मौलिकृतः' अवबद्धकच्छः। झायइ पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीय, अन्नं वा पंच जा मासा ॥६॥ सिंगारकह विभूसुक्करिस्सं इत्थीरहं च वजंतो । वनइ अबंभमेगं, तओ उ छट्ठाए छम्मासे ॥ ७ ॥ सत्तम सस उ मासे, नवि आहारे सचित्तमाहारं ! जं जं हेहिल्लाणं, तं तोवरिमाण सवं पि ॥ ८॥ आरंभसयंकरणं, अट्ठमिया अट्टमास बज्जेइ । नवमा नवमासे पुण, पेसारंभे विवज्जेइ ॥ ९ ॥ दसमा पुण दसमासे, उद्दिढकयं तु भत्त नवि भुंजे । सो होइ उ खुरमुंडो छिहलिं वा धारए कोई॥१०॥ 'उद्दिष्टकृतं तमेवोद्दिश्य यत् कृतम्। 'जं निहियमत्थजायं, पुच्छंत नियाण नबर सो तत्थ । "सम्यक्त्वाणुवतगुणवतशिक्षाप्रतवान् स्थिरस ज्ञानी च । अष्टमीचतुर्दश्योः प्रतिमा तिष्ठत्येकरात्रिकीम् ॥४॥ श्रखानो विकटभोजी, मौलिकृतो दिवसब्रह्मचारी च । रात्री परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥५॥ ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान जितकषायान् । निजदोषप्रत्यनीकं, अन्यं वा पञ्च यावन्मासाः ॥ ६॥ शृङ्गारकथां विभूषोत्कर्ष स्त्रीरहश्च वर्जयन् । वर्जयत्यब्रीकं, ततश्च पध्यां षण्मासान् ॥७॥ सप्तमी सप्त तु मासान, नापि आहरति सचित्तमाहारम् । यद्यदधस्तनीनां, तत्तदुपरितनीनां सर्वमपि ॥ ८॥ आरम्भस्वयंकरणं, अष्टमिका अष्टमासान् वर्जयति । नवमी नवमासान् पुनः, प्रेष्यारम्भान् विवर्जयति ॥ ९॥ दशमी पुनर्देशमासान् , उद्दिष्टकृतं तु भक्तं नापि भुजीत । स भवति तु क्षुरमुण्डः, शिखा पा धारयेत् कोऽपि ॥ १०॥ यनिहितमर्थजातं, पृच्छतां निजानां नवरं स तत्र ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy