SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । एकत्रिंश चरण विधिनामकमध्ययनम्। चरणविधानम्। ॥३४५॥ जइ जाणइ तो साहे, अह नवि तो बेइ नवि जाणे ॥११॥ नाऽन्यत् तस्य गृहकृत्यं किमपि कर्तुं कल्पत इति भावः। "खुरमुंडो लोएण व, रयहरण पडिग्गहं च गिण्हित्ता । समणब्भूओ विहरे, मासा एक्कारसुक्कोसं ॥१२॥ ममकारेऽवोच्छिन्ने, बच्चइ सन्नायपल्लि दटुं जे । तत्थ वि साहु व जहा, गिण्हइ फासुं तु आहारं ॥ १३ ॥" 'सञ्ज्ञातपल्लिं' ज्ञातिसन्निवेशं "फासुं तु" प्रासुकमेव, उपलक्षणत्वादेषणीयं च, प्रेमाव्यवच्छेदात् सज्ञातिपल्लिगमनेऽपि तस्य न दोष इत्याशयः ॥ तथा भिक्षणां प्रतिमासु मासिक्यादिषु द्वादशसु, यत आगमः-"मोसाई सत्तंता, पढमा बिति तइय सत्तराइदिणा । अहराइ एगराई, भिक्खुपडिमाण बारसगं ॥ १॥ तत्स्वरूपश्चेदम्-पडिवज्जइ एयाओ, संघयण-धिईजुओ महासत्तो । पडिमाओ भावियप्पा, सम्मं गुरुणा अणुन्नाओ ॥२॥ गच्छे च्चिय निम्माओ, जा पुवा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो॥३॥ वोसहचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया, भत्तं च अलेवडं तस्स ॥४॥ गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा, पाणस्स वि तत्थ एग भवे ॥५॥ जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचलइ । नाएगराइवासी, एगं व दुगं व अनाए ॥ ६॥ यदि जानाति ततः कथयति, अथ नापि ततो ब्रवीति नापि जाने ॥ ११॥ "शुरमुण्डो लोचेन वा, रजोहरणं पतहं च गृहीत्वा । श्रमणभूतो विहरेत् , मासानेकादशोत्कृष्टम् ॥ १२॥ ममकारेऽव्युच्छिने, ब्रजति सज्ञातपलिं द्रष्टुम् । तत्रापि साधुरिव यथा, गृह्णाति प्रासुकं तु माहारम् ॥१॥" २"मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रि-दिनाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥१॥ प्रतिपद्यते एताः, संहनन-कृतियुतो महासत्वः । प्रतिमा भावितात्मा, सम्यग्गुरुणा अनुज्ञातः ॥२॥ गच्छे एव निर्मातः, यावत् पूर्वाणि दश भवेयुरसम्पूर्णानि । नवमस्य तृतीयवस्तु, भवति जघन्यः भुताभिगमः॥३॥ व्युत्सृष्टत्यक्तदेहः, उपसर्गसहो यथैव जिनकल्पी । एषणा अभिगृहीता, भक्तं चाऽलेपकृत्तस्य ॥ ४॥ गच्छाद् विनिष्क्रम्य, प्रतिपद्यते मासिकी महाप्रतिमाम् । दायेका भोजनस्य, पानकस्यापि तत्रैका भवेत् ॥५॥ यत्राऽखमेति सूर्यः, न ततः स्थानात् पदमपि सञ्चलति । ज्ञात एकरात्रिवासी, एका वा द्वे वाऽज्ञाते ॥६॥ ॥३४५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy