________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ ११० ॥
Xoxoxoxoxoxo
XCXXXX
| लिओ | मोहणिज्जाइघाइचउकम्मावगओ सिणाओ भन्नइ । पुलाक- बकुश - प्रतिसेवनाकुशीलाः दोसु सामाइय-छेदोवट्ठावणियसंजमेसु होज्जा । कसायकुसीलो दोसु परिहारवि सुद्धि-सुहुमसं पराइएस इति सम्प्रदायः ।
पष्ठं
क्षुल्लकनि
प्रज्ञप्तिस्त्वाह — “कैसायकुसीले णं पुच्छा, सामाइयसंजमे होज्जा जाव सुहुमसंपरायसंजमे वा होज्जा, नो अह- ग्रन्थीयमक्खायसंजमे हुज्जा । नियंठा सिणायगा य एए दो वि अहक्खायसंजमे” । पुलाग - बउस पडिसेवणाकुसीला उक्कोसेणं अभिन्नसपुवधरा । कषायकुशील -निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतम् आचारवस्तु नवमपूर्वे, बकुशकुशील-निर्ग्रन्थानां तु अष्टौ प्रवचनमातरः । स्नातकः श्रुतापगतः केवली । प्रतिसेवना तु प्रज्ञत्यभिप्रायेण - “लाए णं पुच्छा, जाव मूलगुणे पडिसेवमाणे पंचन्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवेज्जमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेवेज्जा" । "बैउसे णं पुच्छा, जाव नो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेबए होज्जा ।” "पॅडिसेवणाकुसीले जहा पुलाए" । कषायकुशील निर्मन्थ- स्नातकानां प्रतिसेवना नास्तीति विस्तरस्त्वेषां बृहट्टी कातोऽवसेय इति ॥ साम्प्रतं सूत्रमनुत्रियते -
XCXCXXXXXX
जावंतऽविज्जा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारम्मि अनंत ॥ १ ॥ परिहारविशुद्धि- सूक्ष्म संपरायिकयोः इति सम्प्रदायः । १ "कषायकुशीलः पृच्छा, सामायिकसंयमे भवेत् यावत् सूक्ष्मसंपरायसंयमे वा भवेत् न यथाख्यातसंयमे भवेत् । निर्ग्रन्थाः स्नातकाच एतौ द्वावपि यथाख्यातसंयमे” । पुलाक-बकुश-प्रतिसेवनाकुशीलाः उत्कृष्टेन अभिन्न दशपूर्वधराः । २ “पुलाकः पृच्छा, यावत् मूलगुणान् प्रतिसेवमानः पञ्चानां आश्रवाणां अन्यतरं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानः दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत " । ३ “बकुशः पृच्छा, यावत् न मूलगुणप्रति सेवकः भवेत्, उत्तरगुणप्रति४ " प्रतिसेवनाकुशीलः यथा पुलाकः " ।
सेवकः भवेत्" ।
ध्ययनम् ।
पञ्चनिर्ग्रन्थवक्तव्यता ।
॥ ११० ॥