SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ वक्तव्यता। व्याख्या-'यावन्तः' यत्परिमाणाः न विद्यते विद्या-तत्त्वज्ञानात्मिका येषां तेऽविद्याः 'पुरुषाः' नराः 'सर्वे' अखिलाः नाते, दुःखस्य सम्भवः-उत्पत्तिर्येषु ते दुःखसम्भवाः। एवंविधाः सन्तः किम् ? इत्याह-'लुप्यन्ते' दारिद्र्यादिभिर्बाध्यन्ते । 'बहुशः' अनेकशः 'मूढाः' हिताऽहितविवेचनं प्रति असमर्थाः 'संसारे' भवे 'अनन्तके' अविद्यमानान्ते । अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयमिति सूत्रार्थः ॥ १॥ इह चाऽयमुदाहरणसम्प्रदायः___ एगो गोहो अभग्गसेहरो अईवदोगञ्चेण बाहिओ । किसिकम्माइं करेंतस्स वि तस्स न किंचि फलइ । ततो वेरग्गेण | निग्गओ गेहाओ लग्गो पुहई हिंडिउं । कुणइ अणेगधणोवजणोवाए परं न किंचि संपज्जइ । भणियं च-"धम्मविष्णु जाउ जहिं भावइ, सवत्थ वि पर पेक्खइ आवइ। धम्मवंतु नरु जहिं जहिं गच्छइ, तहिं तहिं सुंदर सोक्खई पेच्छइ ॥१॥ वाहइ हलु हिंडावइ गडउ, करइ कुकम्मु सया वि स वडउ। सेव करइ वाणिजि पयट्टइ, धम्मविहूणु तहा विन लट्रइ ॥२॥" तओ सो निरत्थयपरिब्भमणेण निबिन्नो पुणरवि घरं जओ नियत्तो। एगम्मि गामे देवकुलियाए रत्ति वासोवगओ। जाव पेच्छइ ताव देवकुलियाए एगो पुरिसो निग्गओ चित्तघडहत्थगओ। सो एगपासे ठाइऊण तं चित्तघडं पूइऊण भणइ-लहुं मे परमरमणिज्जं वासहरं सज्जेहि । तेण तक्खणामेव कयं । एवं सयणा-ऽऽसण-धणधन्न-परियण-भोगसाणाइ कारिओ । एवं जं जं भणइ तं तं करेइ चित्तघडो, जाव रमणीहिं सद्धिं भोगे भुंजइ, जाव पहाए पडिसाहरइ। तेण गोहेण सो दिट्ठो। पच्छा सो चिंतेइ-किं मज्झ बहुएण परिभमिएण? एयं चेव ओलग्गामि । मो तेण ओलग्गिओ। विणएणं आराहिओ भणइ-किं करेमि ? । तेण भन्नइ-अहं मंदभग्गो दोगच्चेण कयत्थिओ "धर्मविहीनो यातु यन्त्र भावयति, सर्वत्रापि परां प्रेक्षते आपदम् । धर्मवान् नरो यत्र यत्र गच्छति, तत्र तत्र सुन्दराणि सौख्यानि प्रेक्षते ॥॥वाहयति हळं हिण्डयति शकटं, करोति कुकर्म सदापि स महत् ।सेवा करोति वाणिज्ये प्रयतते, धर्मविहीनस्तथापि न लहामपि ॥२॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy