________________
या वाइसियल दहा समकालार्य । सुकिलययाइधरे, दो सचे सरीर स्मि ।। || आभोगमणाभोगे. मंगड असंब प धानग्रन्थ
अहासुहमे । सो दुविहो वी वडलो. पंचविहो होइ नाययो ।। २॥ आभोगे जागंनो, करेइ वोमं नहा अपायोगे । * मूलु तरेहि संबुडो, विवरीयमगंबुको होड़ ।। ३!! अति मुसळगायो, होड अहामुहुनओ गहा माउलो । पंडिनेवणा
कसार, होइ कुसीलो दुहा पो । नाणे दंसंग चणे, नये व अहंमुहुनर य पोय । पहिसेवणाकुसीलो, पंच
विहो ऊ मुणेवबो ।। ५ ।। नाणाई उवजीवइ, अहमुहुमो आह इमो गुणेषयो । साइज्जतो रागं, वह एसो तवचरणी S ६ । एमेज कसायम्मि वि, पंचविहो होइ ऊ कुलीलो य । कोहे गं बिजाई, पउंजाए. गव माणाई ।। ७ ।। पमेब दस*णम्मि बि, सावं पुण देइ ॐ चरित्तस्मि । गणसा कोहाईणि उ, करेइ अह नो अहामुहुमो ।। ८ । कमाएहिं नाणाईणि *
बिराहेइ ति कसायकुसीलो । 'नियंठो' अभितरवाहिरगंथनिग्गओ, सो उवसंत करताओ ग्बीणकसाओ वा अंतोमुहुत्तका
द्विधा समाख्यातम् । शुरुवसादिधरो, देशे सर्वे शरीरे ॥1॥ आमोग अनाभोगः, संवृतोऽसंवतो यथासूक्षमः । स द्विविधोऽपि बकुशः,, पञ्चविधो भवति ज्ञातव्यः ॥ २ ॥ आभोगः जानन, करोति दोपं तथा अनाभोगः । मृलोगः संवृतो, विपरीतोऽसंवृतो भवति ॥ ३ ॥ अक्षिणी मुखं गृजन् . भवति यथासूक्ष्मकम्तथा बकुशः। प्रतिसेवनायां कषाये, भवति कुशीलो विधा एषः ॥४॥ ज्ञाने दर्शने चरणे, तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाशीलः, पञ्चविधस्तु ज्ञातव्यः ॥ ५॥ ज्ञानादि उपजी पनि, यथासूश्नोऽथाऽयं ज्ञातव्यः । सादयन् X
रामं जनि नTYी ॥ पोत करे:पि, पानोपशी होती , प्रशुश्मने एक मानादि ७॥ एप Xदर्शनेऽपि, शापं पुनर्नदाति तु चाहिये । मनसा कोधादीनि नु, करोनि अथ स राधासुधा : ८॥ कपायैर्जानादीनि विराधयति इनि!!
कषायकुशीलः । “निर्मन्यः' आन्यन्तरवाह्मग्रन्थनिर्गतः, स उपशान्तकषायः क्षीणकपायो वा अन्तर्नुहर्तकालिकः । मोहनीयादिवालिचतु. कर्मापगतः सातको भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीला: द्वयोः समायिक रछेदोपस्थापनीयसंयमयोभवेयुः । कपायकुशीलो द्वयोः