SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ •CXCXX अथ षष्ठं क्षुल्लक निर्ग्रन्थीयमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया उक्तं पञ्चममध्ययनम् । साम्प्रतं क्षुल्लक निर्ग्रन्थीयाख्यं पष्ठमारभ्यते । अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने सुखबोधा- | मरणविभक्तिरुक्ता । तत्रापि चानन्तरं पण्डितमरणम्, तच्च "विरयाणं पंडियं बेंति" त्ति वचनात् विरतानामेव । न चैते ख्या लघु वृत्तिः । ॥१०९॥ -0-90004-0 विद्याचरणविकला इति तत्स्वरूपमनेनोच्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदम् । विद्याचरणे च निर्मन्थगुणाविति निर्मन्थस्वरूपं तावत् किञ्चिदुच्यते — “लाग - बकुस - कुसीला, नियंठ-सिणायगा य नायवा । एएसिं पंचण्ह वि, होइ विभासा इमा | कमसो ॥ १ ॥ होइ पुलाओ दुविहो, लद्धिपुलाओ तद्देव इयरो य । लद्धिपुलाओ संघाइकज्जे इयरो उ पंचविहो ॥ २ ॥ 'लद्धिपुलाओ' जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणाइयकज्जे समुप्पन्ने चक्कवट्टि पि सबलवाहणं चुन्नेउं समत्थो । 'इयरो' त्ति 'आसेवणापुलाओ' पुलागो नाम असारो, जहा धन्नेसु पलंजी । सो पंचविहो— नाणे दसैंण चरणे, लिंगे असुहुम य नायो । नाणे दंसण चरणे, तेसिं तु विराहण असारो ॥ ३ ॥ लिंगपुलाओ अन्नं, निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाई निसेवओ होइ अहमुहुमो ॥ ४ ॥” शरीरोपकरणविभूषाऽनुवर्त्तिनः ऋद्धियशस्कामाः | सातगौरवाश्रिताः अविविक्तपरिवाराः छेद-शबलचारित्रयुक्ताः निर्ग्रन्थाः ‘बउसा' भन्नंति । यदुक्तम् — “सैरीरे उवगरणे १" पुलाक-बकुश-कुशीला, निर्मन्थ-स्नातकौ च ज्ञातव्याः । एतेषां पञ्चानामपि भवति विभाषा इयं क्रमशः ॥ १॥ भवति पुलाको द्विविधो, लब्धिपुलाकस्तथैव इतरश्च । लब्धिपुलाकः सङ्घादिकार्ये इतरस्तु पञ्चविधः ॥ २ ॥ लब्धिपुलाकः -यस्य देवेन्द्रर्द्धिसदृशी ऋद्धिः, सशृङ्गनादितकार्ये समुत्पन्ने चक्रवर्त्तिनमपि सबलवाहनं चूरयितुं समर्थः । इतर इति - आसेवनापुलाकः, पुलाको नाम - असारः, यथा धान्येषु पला । स पञ्चविधः – ज्ञाने दर्शने चरणे, लिङ्गे यथासूक्ष्मश्च ज्ञातव्यः । ज्ञाने दर्शने चरणे, तेषां तु विराधना असारः ॥ ३ ॥ लिङ्गपुलाकोऽन्यं, निष्कारणतः करोति स लिङ्गं । मनसा अकल्पिकादिनिषेवको भवति यथासूक्ष्मः ॥४॥” २ “शरीरे उपकरणे च, बाकुशिकत्वं XBXCXCXXCXBXBXCXCXCXX CXCX षष्ठं क्षुल्लकग्रन्थीयम ध्ययनम् । पञ्चनिर्मन्थ वक्तव्यता । ॥ १०९ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy