________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः।
॥१५३॥
XOXOXOXOXOXOX
अथ द्रुमपत्रकं दशममध्ययनम् ।
दशमं द्रुम
पत्राख्यव्याख्यातं नवममध्ययनम् । अधुना दशमं द्रुमपत्राख्यमारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने धर्म-IX मध्ययनम्। चरणं प्रति निष्कम्पत्वमुक्तम् , तच्चानुशासनादेव भवतीति अनुशासनाभिधायकमिदमध्ययनम्' अनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतममुद्दिश्येदं श्रीमन्महावीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते
वक्तव्यता । __ तेणं कालेणं तेणं समएणं पिढिचंपा नयरी। तत्थ सालो नाम राया। महासालो नाम जुवराया। तेसिं साल-महासालाणं भगिणी जसवई । तीसे पिढरो भत्तारो । जसवईए अत्तओ पिढरपुत्तो गागली नाम कुमारो । अन्नया णं समणे * भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे, आगासगएणं छत्तेणं आगासगएणं सबरयणामएणं धम्मचक्केणं आगासगएणं फालियामएणं सीहासणेणं आगासगयाहिं कुंदेंदुसंखप्पगासाहिं चामराहिं पुरओ पकडिजमाणेणं धम्मज्झएणं समंता मग्गओ विष्फुरतेण य भामंडलेणं अणेगदेवकोडिसंपरिवुडे, चउइसीहिं समणसाहस्सीहिं छत्तीसाए अजियासाहस्सीहिं अणुगम्ममाणे, भवियकमलपडिबोहदिवायरे, भवजलहिपरमजाणवत्ते, लोयचिंतामणी, चोत्तीसातिसयसंपउत्ते, चंदो व सोमलेसे, सूरो व तवतेयसिरीए, मंदरो ब निप्पकंपे, कुंजरो इव सोंडीरे, सीहो इव दुप्पधरिसे, गयणमिव निरुवलेवे, संखो इव निरंजणे, वायुरिव अप्पडिबद्धे, अट्ठसहस्सपुरिसलक्खणधरे, पुवाणुपुविं चरमाणे, गामाणुगामं दूइज्जमाणे, सुरविरइएहिं हेममएहिं नवहिं पउमेहिं चलणकमले ठवितो, अवि ॥१५३॥ य-मग्गिल्लं मग्गिलं, पयाहिणाए उ ठाइ पयठाणे । दोहिं पउमेहिं पाया, मग्गेण य होंति सत्तऽन्ने॥१॥ जेणेव पिडिचंपा | तेणेव उवागए उज्जाणम्मि समोसढे। सालो महासालसहिओ महाविभूईए निग्गओ भयवओ वंदणवडियाए, तिक्खुत्तो
XXXXXXXXXXXXX