________________
गति
श्रीउत्तरा-IX| निसग्गुवएसरुई, आणाई सुत्त-बीयरुइमेव। अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई ॥१६॥X| अष्टाविंश ध्ययनसूत्रे ___ व्याख्या-"निसग्गुवएसरुइ' त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽ- मोक्षमार्गीश्रीनेमिच
स्येति निसर्गरुचिः, उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य सः, याख्यमदीया तथा “सुत्तबीयरुइमेव" त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीजमिव ध्ययनम् । सुखबोधाबीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, 'एवेति समुच्चये,
| मोक्षमार्गख्या लघु
अभिगमः-विज्ञानं विस्तार:-व्यासः ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति, तथा क्रियावृत्तिः । अनुष्ठानं सङ्केपः-सङ्ग्रहः धर्मः-श्रुतधर्मादिः तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिः सङ्केपरुचिः
| स्वरूपम् । धर्मरुचिश्च भवति, विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवाऽनन्यत्वेनाभिधानं तद्गुणगुणिनोः कथश्चिदनन्यत्वख्या॥३२॥
पनार्थमिति सूत्रसङ्केपार्थः ॥ १६ ॥ व्यासार्थ तु स्वत एवाह सूत्रकृत्भूयत्थेणाहिगया, जीवाऽजीवाय पुन्न पावंच। सहसम्मइयाऽऽसव-संवरेय रोएह उ निसग्गो १७ जो जिणदिटे भावे, चउबिहे सद्दहाइ सयमेव । एमेय नऽन्नह त्तिय,स निसग्गरुइत्ति नायवो॥१८॥ एए चेव उ भावे, उवइढे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायवो ॥१९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु आणाई नाम ॥२०॥ जो सुत्तमहिजंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुई त्ति नायबो ॥२१॥5॥३२०॥ एगेण अणेगाई, पयाई जो पसरई उ सम्मत्तं । उदए व तेल्लबिंदू, सो बीयरुइत्ति नायवो ॥२२॥ सो होइ अभिगमरुई, सुअनाणं जेण अत्थओदिटुं। एक्कारसमंगाई, पइन्नगं दिहिवाओ य॥२३॥
0