________________
नवमं
न्द्रीया |
नमिप्रवज्याऽऽख्यमध्ययनम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
श्रीउत्तरा- क्षुभितः । तथा अहो! ते मानः पराजितः, यस्त्वं 'मन्दिरं दह्यते' इत्याद्युक्तेऽपि 'कथं मयि जीवतीदम् ?' इति नाहङ्कतिं | ध्ययनसूत्रे कृतवान् । अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु मायानिबन्धनेषु न मनो निहितवान् । श्रीनेमिच- तथा अहो! ते लोभो वशीकृतः, यस्त्वं 'हिरण्यादि वर्द्धयित्वा गच्छे'त्यभिहितोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् ।
अत एव अहो! 'ते' तव आर्जवं 'साधु' शोभनम् , अहो ! ते साधु माईवं, अहो ! ते उत्तमा क्षान्तिः , अहो! ते सुखबोधा- मुक्तिरुत्तमेति सूत्रत्रयार्थः॥ ५५-५६-५७ ॥ इत्थं गुणोपवर्णनद्वारेणाऽभिष्टुत्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहख्या लघु- इहं सि उत्तमो भंते!, पेच्चा होहिसि उत्तमो। लोगुत्तममुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥ वृत्तिः । । व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि उत्तमः, उत्तमगुणान्वितत्वात् । 'भदन्त ! इति पूज्याभिधानं,
| प्रेत्य' परलोके भविष्यसि उत्तमः । किम् ? इत्याह-"लोगुत्तममुत्तमं" ति मकारोऽलाक्षणिकः, ततो लोकस्य उत्तमोत्तमम्-| ॥१५२॥
अतिशयप्रधानं लोकोत्तमोत्तमं स्थानम् , किं तत् ? इत्याह-सिद्धि' मुक्तिं "गच्छसि" त्ति सूत्रत्वाद् गमिष्यसि नीरजाः निःकर्मेति सूत्रार्थः ।। ५८ ॥ उपसंहारमाहएवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए। पायाहिणं करेंतो. पुणो पुणो वंदई सक्को ॥५९॥ ___ व्याख्या-'एवम्' उक्तन्यायेन अभिटुवन् राजर्षिमुत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनः 'वन्दते' प्रणमति शक्र इति सूत्रार्थः ॥ ५९ ॥ अनन्तरं यत् कृतवांस्तदाहतोवंदिऊण पाए, चक्कंकुसलक्खणे मुणिवरस्स।आगासेणुप्पइओ, ललियचवलकुंडलतिरीडी॥६॥
| व्याख्या-ततः' तदनन्तरं वन्दित्वा पादौ, चकाङ्कशौ प्रतीतौ तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्म Kआकाशेनोत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले यस्य स ललित
॥१५२॥