SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ न्द्रीया | पञ्चविंश यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् । श्रीउत्तरा- ततश्च सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं स्नातकं तस्वतो वयं ब्रूमो ब्राह्मणम्॥ सम्प्रत्युपसंहर्तुमाह-'एवमि'त्यादि | ध्ययनसूत्रे| KI"ते समत्था उ" त्ति इत्यत्र 'तु:' पूरणे, इत्यष्टादशसूत्रार्थः ॥ १६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७श्रीनेमिच- २८-२९-३०-३१-३२-३३ ॥ अभिधाय चेदमवस्थितो मुनिः । ततश्च एवं तु संसए छिन्ने, विजयघोसे य माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३४॥ सुखबोधा तुढे य विजयघोसे, इणमुदाहु कयंजली। माहणत्तं जहाभूयं, सुह मे उवदंसियं ॥ ३५॥ ख्या लघु IXIतुब्भे जइया जपणाणं, तुम्भे वेयविऊ विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा॥३६॥ वृत्तिः । तुन्भे समत्था उद्धत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा!॥३७॥ ॥३०८॥ व्याख्या-एवम्' उक्तप्रकारेण, 'तुः' वाक्यान्तरोपन्यासे, संशये छिन्ने विजयघोषः, 'चः' पूरणे, ब्राह्मणः "समुदाय" त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं 'तुः' पूरणे, जयघोषं महामुनिम् ॥ यथैष मम भ्राता किं कृतवान् ? इत्याह-"तुढे"त्यादि ।। "जइय" त्ति यष्टारः "भिक्खेण" ति भिक्षाग्रहणेन, शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३४-३५-३६-३७ ।। एवं द्विजेनोक्ते मुनिराहनकळ मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया।मा भमिहिसि भयावत्ते,घोरे संसारसागरे॥३८॥ उवलेयो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥ उल्लो सुक्कोय दोढा,गोलया मट्टियामया।दोऽवि आवडिया कुडे,जो उल्लो सोऽत्थलग्गई ॥४०॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गंति, जहा से सुक्कगोलए॥४१॥ ॥३०८॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy