________________
न्द्रीया
| पञ्चविंश
यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् ।
श्रीउत्तरा- ततश्च सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं स्नातकं तस्वतो वयं ब्रूमो ब्राह्मणम्॥ सम्प्रत्युपसंहर्तुमाह-'एवमि'त्यादि | ध्ययनसूत्रे| KI"ते समत्था उ" त्ति इत्यत्र 'तु:' पूरणे, इत्यष्टादशसूत्रार्थः ॥ १६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७श्रीनेमिच- २८-२९-३०-३१-३२-३३ ॥ अभिधाय चेदमवस्थितो मुनिः । ततश्च
एवं तु संसए छिन्ने, विजयघोसे य माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३४॥ सुखबोधा
तुढे य विजयघोसे, इणमुदाहु कयंजली। माहणत्तं जहाभूयं, सुह मे उवदंसियं ॥ ३५॥ ख्या लघु
IXIतुब्भे जइया जपणाणं, तुम्भे वेयविऊ विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा॥३६॥ वृत्तिः ।
तुन्भे समत्था उद्धत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा!॥३७॥ ॥३०८॥ व्याख्या-एवम्' उक्तप्रकारेण, 'तुः' वाक्यान्तरोपन्यासे, संशये छिन्ने विजयघोषः, 'चः' पूरणे, ब्राह्मणः
"समुदाय" त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं 'तुः' पूरणे, जयघोषं महामुनिम् ॥ यथैष मम भ्राता किं कृतवान् ? इत्याह-"तुढे"त्यादि ।। "जइय" त्ति यष्टारः "भिक्खेण" ति भिक्षाग्रहणेन, शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३४-३५-३६-३७ ।। एवं द्विजेनोक्ते मुनिराहनकळ मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया।मा भमिहिसि भयावत्ते,घोरे संसारसागरे॥३८॥ उवलेयो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥ उल्लो सुक्कोय दोढा,गोलया मट्टियामया।दोऽवि आवडिया कुडे,जो उल्लो सोऽत्थलग्गई ॥४०॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गंति, जहा से सुक्कगोलए॥४१॥
॥३०८॥