________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
ब्रह्मचर्य
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
देव-दाणव-गंधवा, जक्ख-रक्खस-किन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ॥१६॥
षोडशं I व्याख्या-देव-दानव-गन्धर्वाः यक्ष-राक्षस-किन्नराः, समस्तदेवजात्युपलक्षणमेतद् , एते सर्वेऽपि ब्रह्मचारिणं यति-II मिति शेषः, नमस्यन्ति 'दुष्करं' दुरनुचरं "जे करेंति" त्ति यः करोति' अनुतिष्ठति 'तदिति प्रक्रमाद् ब्रह्मचर्यमिति समाधिसूत्रार्थः ।। १६ ।। सकलाध्ययनोपसंहारार्थमाह
नामकमएस धम्मे धुवे णियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥ ध्ययनम्।
त्तिबेमि॥
दश ब्रह्मव्याख्या-'एषः' अनन्तरोक्तः 'धर्मः' ब्रह्मचर्यलक्षणः 'ध्रुवः' स्थिरः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित
चर्यसमाधिइत्यर्थः, 'नित्यः' त्रिकालसम्भवात् , 'शाश्वतः' अनवरतभवनात् , एकार्थिकानि वा एतानि, जिनदेशितः। अस्यैव त्रिकालगोचरं
स्थानानि । फलमाह-सिद्धाः' पुरा अनन्तासु उत्सर्पिण्यवसर्पिणीषु, सिद्ध्यन्ति 'चः' समुच्चये विदेहेषु 'अनेन' ब्रह्मचर्यलक्षणेन X धर्मेण, सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः ॥ १७ ॥ 'इतिः' परिसामाप्ती, ब्रवीमीति पूर्ववत् ॥
॥२२४॥
॥२२४॥
J॥इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां दशब्रह्मचर्यसमाधिनामकं षोडशमध्ययनं समाप्तम् ॥