SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ | तृतीय श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिईएसु देवकिब्बिसिएसु देवेसु देवत्ताए उववन्ने । एवं जहा पन्नत्तीए । जाव अंतं काहिइ । गतः प्रथमनिह्नवः ॥ १॥ ___साम्प्रतं द्वितीयमाह-बीओ सामिणो सोलस वासाइं उप्पाडियस्स नाणस्स उप्पन्नो। तेणं कालेणं तेणं समएणं | रायगिहे नयरे गुणसिलए चेइए वसू नाम भयवंतो आयरिया चोद्दसपुबी समोसढा । तस्स सीसो तीसगुत्तो नाम । सो आयप्पवायपुबे इममालावर्ग अज्झाएइ-एगे भंते! जीवप्पएसे जीवे त्ति वत्त, सिया?, नो इणढे समढे। एवं दो जीवप्पएसा तिन्नि संखेज्जा असंखेज्जा वा जाव एगपएसूणे वि य णं जीवे त्ति वत्तवं सिया ? । जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लपएसे जीवे त्ति वत्तवमित्यादि । एत्थ सो विपडिवन्नो। जइ सचे जीवपएसा एगपएसहीणा जीवववएसं न लहंति, तो णं से चेव एगे सवंतिमे जीवपएसे जीवि त्ति, तद्भावभावित्वात् जीवववएसस्स । थेरेहिं पन्न|विओ जाहे न ठाइ ताहे काउस्सग्गो से कओ। एवं सो बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं परं च वुग्गाहेमाणो गओ आमलकप्पं नयरिं। तत्थ अंबसालवणे ठिओ। तत्थ मित्तसिरी नाम समणोवासओ अन्नेहिं सावएहिं सहिओ गओ तमुजाणं 'आगया साहुणो' त्ति । सो वि जाणइ-जहा एए निण्हग त्ति । तहावि माइहाणेण वंदिय धम्म सुणेइ । सो ते ण विरोहेइ पन्नवेहामि णं । एवं सो कम पडिच्छइ । जाव तस्स संखडी विउला वित्थिन्ना जाया ताहे ते निमंतिया-तुब्भे चेव मम घरे पायाकमणं करेह । ते आगया। ताहे तस्स निविट्ठस्स तं विपुलं खजगाइ णीणियं । ताहे सो एक्केकाओ खंडं खंडं देइ कूरस्स कुसणस्स वत्थस्स । ते जाणंति-एस पुण पच्छा दाहि त्ति । पच्छा पाएसु पडिओ। सयणं च भणइ-वंदेह, साहू पडिलाभिया, अहो ! हं धन्नो जं तुन्भे चेव मम घरमागया। ताहे भणंति-किह धरिसिया अम्हे ? । ताहे सो भणइ-किह धरिसिया तुब्भे ? नणु तुब्भं सिद्धंतो चतुरङ्गीया|ऽध्ययनम्। द्वितीयनि हवा, अ|न्तिमप्रदेशे जीवसत्ता इतिमतप्रवर्चकः तिष्यगुप्ताचार्यः। ॥७ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy