________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १४१ ॥
1000
निमा बट्टइ। सो एवं चिंतंतो पसुतो । पभायाए रथणीए सुमिवगं पासइ-मंदरोवरि सेयं नागरागं तं च अत्ताणं आरूढं । नंदिघोसतूरेण पडियोहिओ निरामओ तुट्ठो चिंतेइ अहो ! पहाणो सुमिणो दिट्ठो ति । पुजो चिंतेइ कहं मया एवंगुणजाइओ पओ दिट्टपुष्टो ? ति चिंतयंतेण जाई संभरिया – पुषं माणुसभवे सामन्नं काऊण पुप्फुत्तरे विमाणे उववन्नो आसि, तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुवो त्ति संबुद्धो पवइओ । बहुयाण सहयं सोचा, एगस्स य असद्दयं । वलयाण नमीराया, निक्खंतो मिहिलाहिबो ॥ १ ॥ नग्नइचरियं पुण
अस्थि इहेब भारदे वासे गंधारजणबए पुंडवद्धणं नाम नयरं । तम्मि सीहरहो नाम राया । तस्सऽनया उत्तरावहाओ दो तुरंगमा उवायणेण समागया । तेसिं परिवाहणनिमित्तं आरूढो एगम्मि राया। बीए रायपुत्तो । तओ सबवलेप्प नीहारिओ नयराओ पत्तो वाहियालिं । आढत्तो राया वाहितं । सो य विक्रीयसिक्खो जाव राया कडुइ ताथ दढयरं वञ्च । कमाणस्स य जवेण धावमाणो गओ बारस जोगणारं, पबिद्धो महाढरं । निधिभेण य मुक्का बग्गा । ठिओ तेसु चैव परसु । 'तुरंगमो बिक्रीयसिक्खो' त्ति नायं राइणा । अक्यरिओ तुरंगमाओ। एगम्मि पाववे तं बंधिऊन लग्नो परिभमिउं । कथा फलेहिं पाणवित्ती । आरूढो य रयणिवासनिमित्तं एगम्मि गिरिसिहरे, जाग पेच्छइ सहथ सत्तभूमियं पासायं, पबिट्टो तम्मि, दिद्वा नवजवणरूवलावन्ना जुवई। तीए य ससंभ्रमं उठेऊण दिनमासणं राइणो । बिसन्नो राया । जाओ परोप्परं दढाणुराओ । पुच्छिा व राइणा भद्दे ! कासि तुमं ? किं वा एगागिणी रमे चिठ्ठसि ? । भणिमं तीए धीरतणमवलंबिणं इत्थ भवणे वेश्याए बिवाहेहि मं, पच्छा सवित्थरं नियवइयरं साहिस्सामि । पहिदुमणो य पविट्ठो तम्मि भवणे राया। पेच्छइ तत्थ जिणभवणं । तस्सऽग्गओ वेई पूइऊण पणमिण य जिसे कओ गंधविवाहो ।
नवमं नमित्र
ज्याऽऽख्य
मध्ययनम् ।
नग्गति
चरित्रम् ।
॥ १४१ ॥