________________
पसुत्ताइं वासभवणे । वोलीणा रयणी । पभाए कथं दोहिं वि जिगवंदणं । उवविट्ठो राया सीहासणे । सा वि निविट्ठा अद्धासणे । भणियं च तीए - निसुणेसु पिययम ! मे वइयरं ।
अत्थि इव भारहे बासे खिइपइट्ठियं नाम नगरं । तत्थ जियसत्तू राया । अन्नया पारंभिया चित्तसभा राइणा । समपिया चित्तयरसेणीए समभागेहिं । चित्तंति चित्तयरा अणेगे। एगो य वित्तंगओ नाम बुडचित्तयरो चित्तेइ । अइकंतो बहुओ कालो । तस्स व जोवणत्था कणयमंजरी नाम धूया भसमाणेइ । अन्नया पत्थिया गहियभोयणा पिउसमीवं, जावागच्छइ जणसंकुले रायपहे ताव एए जबविमुक्केण आसेण एगो आसवारो । सा भीया पलाणा । पच्छा तम्मि बोलिए पिउसगासमागया । चित्तंगओ भत्तमाणयं दद्दूण सरीरचितं गओ । कणयमंजरीए तत्थ कोट्टिमतले कोउगेण वन्नएहिं लिहियं जहासरूवं सिहिपिच्छं । एत्यंतरे जियसत्तू राया चित्तसभमागओ । चित्तमवलोयंतेण दिडं कोट्टिमतले सिहिपिच्छं, 'सुंदरं' ति काउं ग्रहणनिमित्तं करो वाहिओ, भग्गाओ नहसुत्तीओ, विलक्खो दिसाओ पलोएइ । कणयमंजरीए हासपुष्षयं भणियं-तिहिं पापहिं आसंदओ न ठाइ ति चउत्थं मुक्खपुरिसं मग्गंतीए अज्ज तुमं चउथो पाओ लद्धो । राइणा भणियं कहूं ? साहेसु परमत्थं । तीए हसिऊण भणियं - अहं जणयस्स भत्तमाणेमि जाव रायमम्गे एगो पुरिसो आसं अइवेगेण वाहेइ, न से थोवा वि घिणा अत्थि, जओ रायमग्गेण वुडो बालो इत्थी अन्नो को चि असमत्थो वचइ सो पिल्लिज्जइ, ता एगो आसवाहो महामुक्खो आसंदयस्स पाओ। वीओ पाओ राया, जेण चित्तयराणं सभा समभागेहिं बिरिक्का, एकेके कुडुंबे बहुया चित्तयरा, मम पिया एगं अपुतो बीयं बुडो तइयं दुग्गओ एवंविहस्स वि समो भागो कओ । तइओ पाओ एस मम पिया, जेण एएण चित्तसभं चित्तंतेण पुवविदत्तं खइयं, संपयं जं वा तं वा आहारमाणेमि तम्मि आगए सरीरचिंताए गच्छइ, सो सीयलो केरिसो होइ ? । राया भणइ-कहमहं चउत्यो पाओ ? ।
नग्गतिचरित्रम् |