________________
श्रीउचराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ १४२ ॥
•OXOXOXOXCXCXCXCXXCXCXX
1
इयरीए भणियं सो वि ताव जाणइ कुओ एत्थ ताव सिहीणमागमो ? कह वि आणीयं होजा तो वि ताव दिट्ठीए निरक्खिज्जा । राइणा भणियं - सच्चं मुक्खो अहं चउत्थो पाओ आसंदयस्स । राया तीए वयणविन्नासं सोऊण देहलावण्णं च पिच्छिणाऽणुरत्तो । कणयमंजरी वि जणयं भुंजावित्ता गया सहिं । सुगुत्ताभिहाणमंतिमुद्देण मग्गिओ चित्तंगओ कणयमंजरी राइणा । तेण भणियं — अम्हे दरिद्दिणो, कहं विवाहमंगलं रन्नो य पूयं करेमो ? । कहियमेयं राइणो । | तेणावि धणधन्नहिरन्नाईण भरावियं चित्तंगयस्स भवणं । पसत्थे तिहिमुहुत्ते महाविभूईए विवाहिया कणयमंजरी । विइन्नो तीए पासाओ महंतो दासीवग्गो य । तस्स य राइणो अणेगाओ महादेवीओ, एगेगा वारएण रयणीए राइणो वासभवणे आगच्छइ । तम्मि य दियहे कणयमंजरी आणता । गया अलंकियविभूसिया मयणियाए दासचेडीए समं । उवविट्ठा आसणे । इत्थंतरे आगओ राया । कयमब्भुट्ठाणाइयं विणयकम्मं । निसन्नो सेज्जाए राया । इओ य पुत्रमेव कणयमंजरीए मयणिया भणिया आसि - राइणो निवन्नस्स अहं तए अक्खाणयं पुच्छेयवा जहा राया सुणेइ । अओ मयणियाए एत्थावसरे भणियं - सामिणि ! जाव राया पवढइ ताव कद्देहि किंचि अक्खाणयं । इयरीए भणियं - मयणिए ! ताव राया निद्दाए सुवउ तओ कहिस्सं । राइणा चिंतियं – केरिसं पुण इमा अक्खाणयं कहेइ ? अहं पि सुणेमि त्ति अलियपत्तं कथं । मयणियाए भणियं - सामिणि ! पसुत्तो राया, कद्देसु अक्खाणयं । इयरीए भणियं — सुणसु, वसंतपुरं नयरं । वरुणो सेट्ठी । तेण एगखंडपाहाणमया देउलिया काराविया हत्थप्पमाणा । तीए चउहत्थो देवयाविसेसो कओ । मयणियाए भणियं - सामिणि ! कहूं एगहत्थप्पमाणाए देउलियाए चउहत्थो देवो माउ ? ति । इयरीए भणियं — निद्दाइया संपयं, कलं कहिस्सं । ' एवं होउ' त्ति भणिऊण निग्गया मयणिया गया सगिहं । राइणो को उहलं जायं - किमेयमेरिसं ? ति, निवन्ना य एसा । जाव बीयदिणे वि तीए चेव वारओ आणत्तो । जाव तद्देव मयणियाए भणिया - सामिणि !
नवमं नमिवज्याऽऽख्यमध्ययनम् ।
नग्गतिचरित्रम् ।
॥ १४२ ॥