SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ धम्मो | धम्मकावसाणे भणियं - महाराय ! असारा रज्जसिरी, विवागदारुणं विसयसुहं, अइदुक्खपउरेसु विरुद्धपावयारीणं नियमेण नरएसु निवासो हवइ, तो एवंठिए नियत्तसु इमाओ संगामाओ, अन्नं च केरिसो जे भाजणा सह संगामो ? । नमिणा भणियं - कहं मम एसो जेट्ठभाया ? । साहिओ जहट्ठिओ अज्जाए निययवुत्तंतो सपञ्चओ, तहा वि माणेण न उवरमइ । तओ अज्जा खडक्कियाए नयरं पविट्ठा, गया रायगेहं । पविसमाणी सन्नाया परियणेणं । चंदजसराइणा वंदिया । दिन्नं परममासणं । उवविट्ठो राया धरणीयले । निसुर्य अंतेउरियाजणेण, पगलंत अंसुधारानयणो निवडिओ चलणेसु आगंतूण सो वि अज्जाए । उवविट्ठो धरणीए । भणियं चंदजसेण – अज्जे ! किमेयं अइदुद्धरं वयगहणं ? । साहिओ अज्जाए निययवुत्तंतो। चंदजसेण भणियं — कत्थ सो संपयं सहोयरो ? ति । अज्जाए भणियं — | जेण तुमं रोहिओ सि । तओ हरिसभरुब्भंतहियओ नीहरिओ नयराओ । नमी वि सहोयरमागच्छमाणं दहूण 'पडियागओ सम्मुहं निवडिओ चलणेसु जेट्ठभाउणो, महापमोएण पवेसिओ नयरं । अहिसित्तो चंदजसेण नमी रज्जधुराए 'सयलअवंती जणवयस्स सामि' ति । चंदजसो वि समणत्तणं पडिवज्जिऊण जहासुहं विहरइ ति । इओ य नमिराया अइचंडसासणो दोण्हं पि विसयाणं सामित्तं नएण पालेइ । वोलीणो बहुओ कालो । अन्नया य नमिराइणो सरीरे छम्मासे जाव दाघो जाओ । विजेहिं पञ्चक्खाओ । आलेवनिमित्तं च देवीओ वलयालंकियबाहाओ घसंति चंदणं । वलयसद्दझणझणारावेण आपूरिज्जइ भवणं । राया भणइ — कन्नाघाओ मे होइ । देवीहिं एक्केकेण अवणंतीहिं सवाणि वलयाणि अवणीयाणि । एक्केक्कं ठियं । राया पुच्छइ - किं वलयाणि न खलहलेंति ? । साहियं — जहाऽवणीयाणि । सो तेण दुक्खेण अब्भाहओ परलोगाभिमुद्दो चिंतेइ - बहुयाण दोसो न एगस्स । उक्तश्च – “यथा यथा महत्तत्रं, परिकरश्च यथा यथ । तथा तथा महद्दुःखं, सुखं न च तथा तथा ॥ १ ॥ " ता जइ एयाओ रोगाओ मुच्चामि तो पवयामि । तया कतियपु नमिचरित्रम् |
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy