SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा-या तिस्स । नामेण अगडदत्तं, पढमसुयं में वियाणाहि ॥ ४७ ॥ कलयायरियसमीवं, कलगहणत्थं समागओ एत्थ । || चतुर्थ ध्ययनसूत्रे पवसिस्सं जम्मि दिणे, तए वि घेत्तुं गमिस्सामि ॥ ४८ ॥ कह कहवि सा मयच्छी, वम्महसरपसरसल्लियसरीरा । एमा- असंस्कृताश्रीनमिच-15 इबहुपयारं, भणिऊण कया समासत्था ॥ ४९ ॥ सो रायसुओ तत्तो, तीए गुणरूवरंजियमणो हु । नियनिलए संपत्तो, ख्यमध्ययन्द्रीयवृत्तिः चिंततो संगमोवायं ॥ ५० ॥ अन्नम्मि दिणे सो राय-नंदणो वीहियाए मग्गेणं । तुरयारूढो वच्चइ, ता णयरे कलयलो नम्। जाओ ।। ५१ ॥ अवि य-किं चलिउ व समुद्दो ?, किं वा जलिओ हुयासणो घोरो ? । किं पत्तं रिउसेन्नं ?, तडिदंडो निवडिओ किं वा ? ॥ ५२ ॥ एत्थंतरम्मि सहसा, दिट्ठो कुमरेण विम्हियमणेण । मयवारणो उमत्तो, णिवाडि द्रव्यसुप्तेषु यालाणवरखंभो ॥ ५३ ॥ मिंठेण वि परिचत्तो, मारितो सुंडगोयरं पत्तो । सवडंमुहं वलंतो, कालो व अकारणे कुद्धो प्रतिबुद्ध जीवि॥ ५४॥ तुट्टपयबंधरज्जू, संचुन्नियभवणहट्टदेवउलो । खणमेत्तेण पयंडो, सो पत्तो कुमरपुरउ त्ति ॥ ५५ ॥ तं तारि अगडदत्तसरूवधरं, कुमरं दट्टण नायरजणेहिं । गहिरसरेणं भणिय, ओसर ओसर करिपहाओ ।। ५६ ॥ कुमरेण वि णियतुरयं, दृष्टान्तः। परिचइऊणं सुदक्खगइगमणं । हक्कारिओ गइंदो, इंदगइंदस्स सारिच्छो ॥ ५७ ॥ सुणिउ कुमारसदं, दंती पज्झरियमयजलपवाहो । तुरियं पहाविओ सो, कुद्धो कालो व कुमरस्स ॥ ५८ ॥ कुमरेण य पाउरणं, संविल्लेऊण हिट्ठचित्तेणं । धावंतवारणस्सा, सुंडापुरओ उ पक्खित्तं ॥ ५९॥ कोवेण धमधमंतो, दंतच्छोहे य देइ सो तम्मि । कुमरो वि पिट्ठिभाए, पहणइ दढमुद्विपहरेणं ॥६० ॥ ता उद्धावइ धावइ, वलइ खलइ परिणओ तहा होइ । परिभमइ चक्कभमणं, रोसेणं धमधमंतो सो॥ ६१ ॥ अइव महंतं वेलं, खेल्लावेऊण तं गयं पवरं । निययबसे काऊणं, ॥८५॥ आरूढो ताव खंधम्मि ॥ ६२ ॥ अह तं गइंदखेड्डु, मणोहरं सयलनयरलोयस्स । अंतेउरसरिसेणं, पलोइयं नरवरिदेणं ॥ ६३ ॥ ददु कुमरं गयखंध-संठियं सुरवरं व सो राया । पुच्छइ नियभिच्चयणं, को एसो गुणणिही बालो ? *EXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy