SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥६४॥ तेएणं अहिमयरो, सोमत्तणएण तह य णिसिणाहो । सबकलागमकुसलो, चाई सूरो सुरूवो य ॥६५॥ एकेण तओ भणियं, कलयायरियस्स मंदिरे एसो । कलपरिसमं कुणतो, दिट्ठो मे तत्थ नरनाह ! ॥६६॥ तो सो कलयायरिओ, णरवइणा पुच्छिओ हरिसिएणं । को एसो वरपुरिसो, गयवरसिक्खाए अइकुसलो? ॥ ६७ ॥ अभयं Pal परिमग्गेलं, कलयायरिएण कुमरवुत्तंतो । सविसेसं परिकहिओ, नरवइणो बहुजणजुयस्स ॥ ६८ ॥ तं सुणिऊणं राया, | नियहियए गरुयतोसमावन्नो । संपेसइ पडिहारं, कुमरं आणेह मम पासं ॥ ६९ ॥ गयखंधपरिट्ठियओ, अह सो भणिओ य दारवालेणं । हकारइ नरनाहो, आगच्छसु कुमर ! रायउलं ॥ ७० ॥ रायाएसेण तओ, हत्थिक्खंभम्मि आगलेऊणं । कुमरो ससंकहियओ, पत्तो णरणाहपासम्मि ॥ ७१ ॥ जाणूकरुत्तमंगे, महीए विनिहित्तु गरुअविणएणं । जाव न कुणइ पणामं, अवगूढो ताव सो रन्ना ॥ ७२ ॥ तंबोलासणसम्मा-णदाणपूयाए पूइओ अहियं । कुमरो पसन्नहियओ, उवविठ्ठो रायपासम्मि ।। ७३ ॥ तओ चिंतियं राइणा-उत्तमपुरिसो एसो। जओ-विणओ मूलं पुरिसत्तणस्स मूलं सिरीए बवसाओ । धम्मो सुहाण मूलं, दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-को चित्तेइ मऊरं?, गई च को कुणइ रायहंसाणं ? । को कुवलयाण गंधं ?, विणयं च कुलप्पसूयाणं? ॥ ७५ ॥ अवि य-साली भरेण तोए-ण जलहरा फलभरेण तरुसिहरा । विणएण य सप्पुरिसा, नमंति न हु कस्स वि भएण ॥ ७६ ॥ तो विणयरंजिएणं, कुसलपउत्ती उ पुच्छिओ कुमरो। रन्ना कलाण गहणं, सविसेसं तह य पुढे ति ॥ ७७ ॥ नियगुणगहणं पयडेइ णेय लज्जाए जाव सो ताव । उज्झाएणं भणियं, पहु ! निउणो एस सवत्थ ॥ ७८ ॥ परं महाराय!-नियगरुयपयावपसं-सणेण लजंति जे महासत्ता । इयरा पुण अलियपसं-सणे वि अंगे न मायंति ॥ ७९ ॥ एवं च तस्स रन्नो, कुमार १ अहिमकर:-सूर्य इति ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy