SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्तिपदानां फलनिरूपणम्। ॥३३३॥ नुग्रहाय उपात्तानि, भेदो वा सूक्ष्मधियाऽभ्यूह्यः । द्वितीयां सुखशय्यामुपसम्पद्य विहरति एवंविधरूपत्वात् तस्याः ॥३३॥ उपधेः-उपकरणस्य रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानं उपधिप्रत्याख्यानं तेन परिमन्थ:-स्वाध्यायादिक्षतिस्तद्भावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको जीवः 'निःकाङ्कः' वस्त्राद्यभिलाषरहितः उपधिमन्तरेण चस्य भिन्नक्रमत्वात् 'न सकिश्यति' न च क्लेशमाप्नोति । उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई जाइ|स्सामि संधिस्सामि उकंसिस्सामि तुण्णिस्सामि वोक्कसिस्सामि" इत्यादि ॥३४॥ आहारप्रत्याख्यानेन जीविते आशंसाअभिलाषो जीविताशंसा तस्याः प्रयोगः-करणं जीविताशंसाप्रयोगः तं व्यवच्छिनत्ति, आहाराधीनत्वात् जीवितस्य । आहारमन्तरेण न सक्लिश्यति, कोऽर्थः ? विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥३५॥ 'कषायप्रत्याख्यानेन' क्रोधा| दिविनिवारणेन वीतरागभावं जनयति, द्वेषाभावोपलक्षणमेतत् ॥ ३६ ॥ 'योगप्रत्याख्यानेन' तन्निरोधलक्षणेन ॥ ३७॥ शरीरम्-औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वम् ॥ ३८॥ सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेष रूपेण 'एकीभावम्' एकत्वम् 'एकीभावभूतश्च' एकत्वप्राप्तश्च 'ऐकाग्र्यम्' एकालम्बनत्वं भावयन्' अभ्यस्यन् अल्पझब्झः अवाकलहः अल्पकषायः "अप्पतुमंतुमे" त्ति अल्पम्-अविद्यमानं त्वं त्वमिति-स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुलः प्राग्वत्, अत एव 'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९ ॥ भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना ॥४०॥ सद्भावेन-सर्वथा पुन:करणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन, 'अनिवृत्ति' शुक्लध्यानचतुर्थ "तख भिक्षोनैवं भवति–परिजीण मे वस्त्रं सूचिं याचयिष्यामि सन्धास्ये उत्कर्षयिष्यामि तूणयिष्यामि व्युत्कर्षयिष्यामि" ॥३३३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy