________________
al
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ३५॥
द्वितीयं परीषहाध्ययनम् ।
मणिमिसाए दिट्ठीए पलोएइ । जक्खो वि मोग्गरं गहाय पडिगओ। पडिओ अजणओ, उडिओ तं पुच्छइ-कहिं अहं ठिओ?, किं मए एयं कयं ?, का मम अवत्था ?, न जाणामि नियसरूवं, ता भो! कहेसु तुम सुदंसणा!। कहिओ णेण पुववइयरो-'अहो ! महापावकम्मकारी अहं' ति गओ वेरग्गं । पुणो वि पुच्छिओ-कहिं तुमं पत्थिओ'। भणइसामि वंदिउं । सो वि गओ । वंदिओ भयवं । निसुओ धम्मो । अभिवंदिऊण य भणियं-भयवं ! कहं मम विसोही भवइ ? । भयवया भणियं-तवचरणाओ । जओ-"हुयासणेण तत्तस्स, कणगस्स जहा मलो । विद्धंसइ तहा पावं, तवेण खलु जंतुणो ॥२॥” इमं सोऊण गहिया भयवओ समीवे दिक्खा। रायगिहे चेव विहरंतो 'सयणमारगो वेरिउ' त्ति अक्कोसिज्जइ लोगेहिं । सो वि सम्मं सहइ । अवि य-अक्कोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥ ३॥ सुहपरिणामेण केवलनाणमुप्पन्नं ति । एवमन्यैरपि साधुभिराक्रोशपरीषहः सोढव्यः ॥ कश्चिदाऽऽक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि विध्यादिति वधपरीषहमाहहओन संजले भिक्खू, मणं पिन पओसए । तितिक्खं परमं णच्चा, भिक्खुधम्म विचिंतए॥२६॥
व्याख्या-'हतः' यट्यादिभिः ताडितः 'न संज्वलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदाना|दिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेद् भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत । किन्तु 'तितिक्षां' क्षमाम्-"धर्मस्य दया मूलं, न चाक्षमावान् दयां समादत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥१॥" इत्यादिवचनतः 'परमा' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगम्य 'भिक्षुधर्म' यतिधर्मं यद्वा 'भिक्षुधर्म' क्षान्त्यादिकं वस्तुस्वरूपं वा 'विचिन्तयेत्' भावयेद्, यथा-क्षमामूल एव धर्मः, यच्चास्मन्निमित्तं अयं कर्म उपचिनोत्यस्मदोष एवाऽयम् , अतो नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेव प्रकारान्तरेणाह
॥३५॥