SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६ ॥ भणियं च-साहु भो वीणावायग! साहु सोहणा ते कला । मूलदेवेण भणियं-अहो! अइनिउणो उजेणीजणो| तृतीयं जाणइ सुंदरासुंदरविसेसं । देवदत्ताए भणियं-भो ! किमेत्थ खूणं? । तेण भणियं-वंसो चेव असुद्धो, सगभा Xचतुरङ्गीयाय तंती । तीए भणियं-कहं जाणिजइ ? । दंसेमि अहं । समप्पिया वीणा । कड्डिओ वंसाओ पाहणगो । तंतीए वालोऽध्ययनम् । समारिऊण वाइउं पयत्तो । कया पराहीणमाणसा सपरियणा देवदत्ता । पच्चासन्ने करेणुया सया रवणसीला आसि, खमे सा वि ठिया घुम्मंती ओलंबियकन्ना । अईव विम्हिया देवदत्ता वीणावायगो य । चिंतियं च-अहो! पच्छन्नवेसो दृष्टान्तः। विस्सकम्मा एस । पूइऊण तीए पेसिओ वीणावायगो। आगया भोयणवेला । भणियं देवदत्ताए-वाहरह अंगमद्दयं जेण दो वि अम्हे मज्जामो। मूलदेवेण भणियं-अणुमन्नह, अहं चेव करेमि तुम्ह अभंगणकम्मं । किमेयं पि जाणासि ? । ण याणामि सम्म परं ठिओ जाणगाण सयासे । आणियं चंपगतेल्लं । आढत्तो अभंगिउं । कया पराहीण|मणा । चिंतियं च णाए-अहो ! विन्नाणाइसओ, अहो ! अउवो करयलफासो, ता भवियचं केणइ इमिणा सिद्धपुरिसेण x पच्छन्नरूवेण, न पयईए एवंरूवस्स इमो पगरिसो त्ति, ता पयडीकरावेमि रूवं । निवडिया चलणेसु, भणिओ य-भो महाणुभाव! असरिसगुणेहिं चेव नाओ उत्तमपुरिसो पडिवन्नवच्छलो दक्खिन्नपहाणो य तुम, ता दंसेहि मे अत्ताणयं, | बाढं उक्कंठियं तुह दूसणस्स मे हिययं ति । मूलदेवेण पुणो पुणो निब्बंधे कए ईसि हसिऊण अवणीया वेसपरावत्तिणी गुलिया । जाओ सहावत्थो । दिह्रो दिणनाहो व दिपंततेओ अणंगो व मोहयंतो रूवेणं सयलजणं नवजोवणलावन्नसंपुन्नदेहो । हरिसवसुभिन्नरोमंचा पुणो निवडिया चलणेसु, भणियं च-महापसाओ त्ति अब्भंगिओ सहत्थेहिं । ॥६ ॥ मन्जियाई दो वि जिमियाइं महाविभूईए, परिहाविओ देवदूसे, ठियाइं विसिट्ठगोट्ठीए। भणियं च तीए-महाभाग ! तुमं मोत्तूण ण केणइ अणुरंजियं मे अवरपुरिसेण माणसं, ता सञ्चमेयं—नयणेहिं को न दीसइ ?, केण समाणं -
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy