________________
उ० अ० ११
न होंति उल्लावा ? । हिययानंदं जं पुण, जणेइ तं माणुसं विरलं ॥ १ ॥ ता ममाणुरोहेण एत्थ घरे निश्चमेवागंतवं । मूलदेवेण भणियं - गुणराइणि ! अन्नदेसिएस निद्धणेसु य अम्हारिसेसु न रेहए पडिबंधो, न य थिरीहवइ, पाएण सस्स वि कज्जवसेण चेव नेहो । भणियं च - वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य को वल्लभः ? ॥ १ ॥ तीए भणियंसदेसो परदेसो वा अकारणं सप्पुरिसाणं । भणियं चजलहिबिसंघडिएण वि, निवसिज्जइ हरसिरम्मि चंद्रेण । जत्थ गया तत्थ गया, गुणिणो सीसेण वुज्झति ॥ २ ॥ अत्थो बि असारो, न तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाणुराओ हवइ त्ति । किञ्च - वाया सहस्समइया, सिणेह निज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ ॥ ३ ॥ ता सहा पडिवज्ज इमं पत्थणं ति । पडिवनं तेण । जाओ तेसिं नेहनिब्भरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता । वाइओ मूलदेवेण पडहो । तुट्ठो तीए राया । दिन्नो वरो। नासीकओ तीए । सो य अईवजूयपसंगी निवसणमेत्तं पि न रेहए । भणिओ य साणुणयं तीए पियवाणीए – पिययम ! को तुह इमं मयंकस्सेव हरिणपडिबंधं १, तुम्ह सयलगुणालयाण कलंकं चेव जूअवसणं, बहुदो - सविहाणं च यं । तहा हि — “कुलेकलंकणु सच्चपडिवक्खु गुरुलज्जासोयहरु धम्मविग्घु अत्थह पणासणु । जं दाणभोगिह रहिउ पुत्त-दार-पिइ माइमोसणु । जहिं न गणिज्जइ देउ गुरु जहिं नवि कज्जु अकज्जु । तणुसंतावणु कुगइपहु तहिं पिय ? जूय
१ जलधेः पृथग्भूतेनापि ।
“कुलकलङ्कनं सत्यप्रतिपक्षं गुरुलज्जाशोकगृहं धर्मविघ्नं अर्थस्य प्रणाशनम् । यद् दानभोगाभ्यां रहितं पुत्र-द्वारा- पितृ-मात्रादिमोषणम् । यत्र न गण्येते देवगुरू यत्र नापि कार्यमकार्यम् । तनुसन्तापनं कुगतिपथः तन्न प्रिय ! धूते मा रज्यताम् ॥ १ ॥”