________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६१॥
- खमे
म रज्जु ॥१॥" ता सबहा परिचयसु इमं । अइरसेण य न सक्कए मूलदेवो परिहरिउं । अत्थि य देवदत्ताए गाढाणुरत्तो | | तृतीयं | मूलिल्लो मित्तसेणो अयलनामा सत्थवाहपुचो । देइ सो जमग्गियं । संपाडेइ वत्थाभरणाईयं । वहइ य सो मूलदेवोवरि चतुरङ्गीया|पओसं, मग्गइ य छिड्डाणि । तस्स संकाए न गच्छइ मूलदेवो तीए घरं अवसरमंतरेण । भणिया य देवदत्ता जणणी- alsध्ययनम् । ए-पुत्ति! परिचय मूलदेवं, न किंचि निद्धणेण पओयणमेएण, सो महाणुभावो दाया अयलो पेसेइ पुणो पुणो बहुयं दधजायं, ता तं चेव अंगीकरेसु सन्चप्पणयाए, न एक्कम्मि पडियारे दोन्नि करवालाई मायंति, न य अलोणियं सिलं को वि चट्टेइ, ता मुंच जूयारियमिमं ति । तीए भणियं-नाहं अंब ! एगंतेण धणाणुरागिणी, गुणेसु चेव
|दृष्टान्तः। मे पडिबंधो । जणणीए भणियं-केरिसा तस्स जूयारगस्स गुणा । तीए भणियं-अंब! केवलगुणमओ खु सो।। |जओ 'धीरो उदारचरिओ, दक्खिन्नमहोयही कलानिउणो । पियभासी य कयन्नु, गुणाणुरागी विसेसण्णू ॥१॥ अओ न परिचयामि एयं । तओ सा अणेगेहिं दिढतेहिं आढत्ता पडिबोहे-अलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे पत्थिए छोइयं पणामेइ, कुसुमेहिं जाइएहिं विटमित्ताई पणामेइ । चोइया य पडिभणति-जारिसमेयं तारिसो एस ते पिययमो, तहावि तुमं न परिच्चयसि । देवदत्ताए चिंतियं-मूढा एसा तेणेवंविहे दिटुंते देइ । तओ अन्नया भणिया जणणी-अम्मो! मग्गेहिं अयलं उच्छु। कहियं च तीए तस्स । तेण वि सगडं भरेऊणं पेसियं । तीए भणियं-किमहं करेणुया जेण एवंविहं सपत्तडालं उच्छं पभूयं पेसिज्जइ । तीए भणियं-पुत्ति! उदारो खु सो तेण एयं पेसियं ति, चिंतियं च णेण-अन्नाणं पि सा दाहि त्ति । अवरदियहे देवदत्ताए भणिया माहवी-हला ! भणाहि
॥६१॥ मूलदेवं जहा उच्छृणमुवरि सद्धा, ता पेसेहि मे । तीए वि गंतूण कहियं । तेण गहियाओ दुन्नि उच्च्छुलट्ठीओ, निच्छोलिऊण | . . अर्पयति ।