________________
कयाओ दुयंगुलपमाणाओ गंडियाओ, चोउज्जाएण य अवचुन्नियाओ, कप्पूरेण य मणागं वासियाओ, सूलाहि य मणागं मिन्नाओ, गहियाई अभिणवमलगाई, भरिऊण य ताणि ढक्किऊणं पेसियाणि । ढोइयाइं च गंतूण माहवीए । दंसियाणि तीए वि जणणीए । भणिया य-पेच्छ अम्मो ! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिंतियं'अचंतमोहिया एसा न परिचयइ अत्तणा इमं ता करेमि किं पि उवायं जेण एसो कामुओ गच्छइ विदेसं, तओ सुत्थं हवइ' त्ति चिंतिऊण भणिओ तीए अयलो -कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा पविट्ठे माणुस्ससामग्गीए आगच्छेज्जह विमाणेज्जह य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता संजुत्ता चिट्ठेज्जह, अहं ते वत्तं दाहामि । पडिवन्नं च तेण । अन्नम्मि दिणे कयं सहेव तेण । निग्गओ अलियगामंतरगमणमिसेण । निब्भरण पविट्ठो य मूलदेवो । जाणाविओ जणणीए अयलो आगओ महासामग्गीए । दिट्ठो य पविसमाणो देवदत्ताए, भणिओ य मूलदेवो — ईइसो चैव अवसरो, पडिच्छियं च जणणीए एयं पेसियं दवं, ता तुमं पलंकहेट्ठओ मुहुत्तगं चिट्ठह । ताव ठिओ सो पलकट्ठओ । लक्खिओ अयलेणं । निसन्नो य पलके अयलो, भणिया य सा तेण—करेह न्हाणसामरिंग । देवदत्ताए भणियं — एवं ति, ता उट्ठह नियंसह पोत्तिं जेण अब्भंगिज्जइ । अयलेण भणियं-मए दिट्ठो अज्ज सुमिणओ, जहा - 'नियत्थिओ चेव अब्भंगियगत्तो एत्थ पल्लेके आरूढो व्हाओ' त्ति, तो सच्चं सुमिणयं करेसु । देवदत्ताए भणियं -नणु विणासिज्जए महग्घं तूलिगंडुयमाईयं । तेण भणियं - अन्नं ते विसिद्वतरं दाहामि । जणणीए भणियं — एवं ति । तओ तत्थट्ठिओ चेव अब्भंगिउवट्टिओ उन्हखलउद्गेहि य मज्जिओ । भरिओ तेण हेडिओ मूलदेवो । गहियाउदा पविट्ठा पुरिसा । सन्निओ जणणीए अयलो । गहिओ तेण मूलदेवो वालेहिं भणिओ य-रे ! संपयं निरूवेहि जइ कोइ अस्थि
१ चातुर्जातेन -' इलाची' इत्यनेन ।
KKA PAN