SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विचित्तकहाहिं गंधवाइकलाहिं णाणाकोउगेहि य णायरजणं । पसिद्धो जाओ । अत्थि य तत्थ रूवलावन्नविन्नाणगविया देवदत्ता नाम पहाणगणिया । सुयं च तेण-न रंजिज्जइ एसा केणइ सामन्नपुरिसेण अत्तगविया । तओ कोउगेण तीए खोहणत्थं पशूससमए आसन्नत्थेण आढत्तं सुमहररवं बहुभंगिघोलिरकंठं अन्नन्नवन्नसंवेहरमणिज्जं गंध, । सुयं च तं]X देवदत्ताए, चिंतियं च-अहो! अउवा वाणी, ता दिवो एस कोइ, न मणुस्समेत्तो । गवेसाविओ चेडीहिं । गविट्ठो, दिट्ठो मूलदेवो वामणरूवो । साहियं जहट्ठियमेईए । पेसिया तीए तस्स वाहरणथं माहवाभिहाणा खुजचेडी । गंतूण विणयपुवयं भणिओ तीए-भो महासत्त ! अम्ह सामिणी देवदत्ता विन्नवेइ-कुणह पसायं, एह अम्ह घरं । तेण वियड्डयाए भणियं-न पओयणं मे गणियाजणसंगण, निवारिओ विसिट्ठाण वेसासंजोगो । भणियं च-या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ १॥ योपतापनपराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी क्षुरिकेव, गर्हिता हि गणिका सलिकेव ॥२॥ अओ नत्थि मे गमणाभिलासो । तीए वि अणेगाहिं भणिइभंगीहिं आराहिऊण चित्तं महानिबंधेण करे घेत्तूण नीओ घरं । वच्चंतेण य सा खुजा कलाकोसल्लेण य विजापओगेण य अप्फालिऊण कया पउणा । विम्हयक्खित्तमणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामणरूवो अउचलावन्नधारी । विम्हियाए देवदत्ताए दवावियमासणं । निसन्नो य सो। दिन्नो तंबोलो । दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो। सुहृयरं विम्यिा । पारद्धो आलावो महुराहिं वियडभणिईहिं । आगरिसियं च तेण तीए हिययं । भणियं च-अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ॥१॥ एत्थंतरे आगओ तत्थेगो वीणावायगो। वाइया तेण वीणा । रंजिया देवदत्ता । १.भणिइ० भाषा। XXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy