________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥५९॥
याणि, तत्थेगा जुन्नथेरी सुप्पं गहाय ते किं वीणेज्जा ?, पुणो वि पत्थं पूरिज्जा ?। अवि सा देवयापसाएण पूरेजा ण य माणुसत्तणं ॥३॥
चतुरङ्गीया| 'जूए' जहा—एगो राया, तस्स सभा अट्ठोत्तरसयखंभसन्निविट्ठा जत्थ अत्थाणियं देइ । एकेको य खंभो अट्ठ- |ऽध्ययनम्। |सयंसिओ [ सर्वांशाः ११६६४ ] । तस्स रन्नो पुत्तो रज्जकंखी चिंतेइ-थेरो राया, मारेऊण रज्जं गिण्हामि । तं चामच्चेण नायं । तेण रन्नो सिढं । तओ राया भणइ-अहो ! नत्थि लोभमहागहगहियाणं किंचि अकरणिज ।
धान्य-धूत भणियं च-"नावेक्खइ कुलजाई, पेमं सुकयं च गणइ ण य अयसं । लुद्धो कुणइ अकजं, मारइ पहुबंधुमित्तं
रत्न-खमेषु पि ॥ १॥" एमाइ परिचिंतिऊण राया तं पुत्तं भणइ-अम्हं जो न सहइ अणुक्कम सो जूयं खेल्लइ, जइ जिणइ
दृष्टान्ता:। रजं से दिजइ, कहं पुण जिणियचं ?-तुझं एगो आओ, अवसेसा मझं आया, जइ तुममेगेण आएण अट्ठसयस्स खंभाणं इक्केकं अंसियं अट्ठसयवारा जिणसि तो तुझ रजं । अवि देवयाविभासा ॥४॥ | 'रयणे' जहा—एगो वाणियगो वुडो, रयणाणि से अस्थि । तत्थ य महे अन्ने वाणियगा कोडिपडाया उदिभति । सो न उन्भेइ । तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसीवणियाण हत्थे विक्कीयाणि । 'वरं अम्हे वि कोडिपडागाओ उब्भावेमो' । ते वि वाणियगा समंतओ पडिगया पारसकूलाईणि । थेरो आगओ, सुयं-जहा विक्कीयाणि । ते अंबाडेइ-लहुँ रयणाणि आणेह । ताहे ते सवओ हिंडिउमाढत्ता । किं ते सबरयणाणि पिंडेज्जा ? । अवि य देवयप्पभावेण विभासा ॥५॥ ___ संपयं 'सुविणे' त्ति-अत्थि उजेणी नयरी । तीए य असेसकलाकुसलो अणेगविन्नाणनिउणो उदारचित्तो कयन्न पडि-lan५९॥ वन्नसूरो गुणाणुराई पियंवओ दुक्खो रूव-लावन्न-तारुन्नकलिओ मूलदेवो नाम रायपुत्तो पाडलिपुत्ताओ जूयवसणा-X सत्तो जणगावमाणेण पुहविपरिब्भमतो समागओ। तत्थ गुलियापओगेण परावत्तियवेसो वामणयागारो विम्हावेइ