________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३२६॥
xoxoxoxoxoxoxoxoxoxoxoxox
नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निज्जरइ ॥ ५ ॥ निंदयाए णं भंते ! जीवे किं जणेइ ? निंदयाए णं पच्छाणुतावं जणइ, पच्छाणुतावेणं विरज़माणे करणगुणसेटिं पडिवजह, करणगुणसेटिं पडिवण्णे य अणगारे मोहणिज्जं कम्मं उग्घाएइ || ६ || गरिहणाए णं भंते ! जीवे किं जणेइ ? गरिहणाए णं अपुरक्कारं जणेइ, अपुरक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तइ पसत्थेहि य पडिवज्जइ, पसत्थजोगपडिवण्णे य णं अणगारे अनंतघाईपज्जवे खवेइ ॥ ७ ॥ सामाइएणं भंते ! जीवे किं जणेइ ? सामाइएणं सावज्जजोगविरहं जणयइ ॥ ८ ॥ चउवीसत्थएणं भंते! जीवे किं जणेइ ? चउवीसत्थएणं दंसणविसोहिं जणेइ ॥ ९ ॥ वंदणएणं भंते! जीवे किं जणेइ ? वंदणएणं नीयागोयं कम्मं खवेइ उच्चrगोयं निबंध, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेइ, दाहिणभावं च णं जणेह ॥ १० ॥ पडिक्कमणेणं भंते! जीवे किं जणेइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ ॥ ११ ॥ काउस्सग्गेणं भंते! जीवे किं जणेइ ? काउस्सग्गेणं तीयपडपण्णं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरु व भारवहे धम्मज्झाणो गए हंसुणं विहरइ ॥ १२ ॥ पञ्चक्खाणेणं भंते! जीवे किं जणइ ? पञ्चक्खाणं आसवदाराहं निरुभइ ॥ १३ ॥ थयथुइमंगलेणं भंते ! जीवे किं जणइ ? धयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं संजणह, नाणदंसणचरित्त बोहिलाभसंपन्ने णं जीवे
Byyyyyyy
एकोनत्रिंशं
सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
त्रिसप्तति
पदानां फलनिरूपणम् ।
॥ ३२६ ॥