SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- जंबुद्दीवे ण माएज्जा ॥१॥ जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छिओ तेऊ । तेऊ वाउसहगओ, तसा य प्रथमं विनध्ययनसूत्रे पच्चक्खया चेव ॥२॥ तो हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण नासेइ सप्पाणं याध्ययश्रीनैमिच- ॥ ३ ॥ अइसंविग्गेण न पीयं, उत्तिन्नो नई, आसाए छिन्नाए नमोकार झायतो सुहपरिणामो कालगओ देवेसु उववन्नो। नम् । न्द्रीयवृत्तिः ओही पउत्तो जाव खुड्डगसरीरं पासइ, तहिमणुपविट्ठो खंतमणुगच्छइ । खतो वि 'एई' त्ति पत्थिओ । पच्छा देवेण > | अणुकंपाए साहूण गोकुलाणि विउवियाणि । साहू वि तासु वइगासु तकाईणि गिण्हति । एवं वइयापरंपरएण जणवयं | ॥१९॥ पत्ता । पच्छिमाए वइयाए देवेण विंटिया पैम्हुसाविया जाणावणनिमित्तं । एगो य साहू नियत्तो तयवत्थं पेच्छइ | Xविटियं, नत्थि वइया। आगंतूण साहियं तेण । पच्छा नायं तेहिं 'सादिछ' ति, एत्थंतरे देवेण साहू वंदिया, खतो न ||XI वंदिओ । तेहिं पुच्छिओ-किमेयं न वंदसि ? । तओ सवं परिकहेइ नियवइयरं, भणइ य-अहं एएण परिचत्तो, | वयलोवेण दोग्गईए भायणं कओ आसि 'तुममेयं पाणियं पियाहि त्ति जंपतेण । जइ तं पाणियं पियंतो तो संसार भमंतो । देवो पडिगओ । एवमहियासियचं ॥ उक्तः पिपासापरीषहः । क्षुत्पिपासासहनकदर्थिततनोर्नितरां शीतकाले शीतसंभव इति तत्परीषहमाह चरंतं विरयं गृहं, सीतं फुसइ एगया। नाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ॥६॥ व्याख्या-'चरन्तं प्रामानुग्राम मुक्तिपथे वा ब्रजन्तं 'विरतं सावधयोगाद् निवृत्तं "लूह" ति स्नानस्निग्धभोजनादि ॥१९॥ १ यत्र जकं तत्र वनं, यत्र वनं तत्र निश्चितं तेजः। तेजो वायुसहगतं, असाच प्रत्यक्षका एवं ॥२॥ २ तस्माद्धृत्वा परप्राणान् , भारमानं यः करोति सप्राणम् । अल्पानो दिवसानां कृते नाशयति स्वात्मानम् ॥३॥ ३ विस्मारिता। देवका अनुग्रह-सान्निध्यम् । . OXOXOXOXOXOXOXOXOXOXOXOXox
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy