SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशं केशिगौतमी याख्यमध्ययनम् । पार्श्वनाथ चरित्रम् । श्रीउत्तरा- तंजहा-चउरासीइ असीई, बावत्तरि सत्तरी य सट्ठी य । पण्णा चत्तालीसा, तीसा वीसा दस सहस्सा ॥१॥ चउसट्ठी ध्ययनसूत्रे| X सट्ठी खलु, छच्च सहस्सा उ असुरवज्जाणं । सामाणिया उ एए, चउग्गुणा आयरक्खा उ ॥२॥ तहा-गंधव-नट्ट- X श्रीनेमिच हय-करि-रह-भडअणिया सुराहिवाण भवे । सत्तममणियं वसभा, महिसा उ अहोनिवासीणं ॥३॥ तओ णं अच्चइंदेणं न्द्रीया जम्मणमभिसेयत्थं भयवओ आभिओगियदेवा आणत्ता समाणा अट्ठसहस्सं सोपण्णियाणं कलसाणं, एवं रुप्पमयाणं सुखबोधा- मणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं, एवं भोमेजाणं, एवं भिंगाराणं ख्या लघु- थालीणं सुपइट्ठाणं रयणकरंडयाणं पुष्फचंगेरीणं आयंसाणं, एवमाइ विउवित्ता खीरोयहिजलं पुक्खरोयहिजलं च, मागवृत्तिः । हाइतित्थाणं गंगाइमहानईणं पउमाइमहादहाणं जलाइं उप्पलाई मट्टियं च, सबवेयडेहिंतो सबवासेहिंतो सबकुल XIसेलेहिंतो सवतुवरे सबपुप्फे सत्वगंधे सबोसहीओ सिद्धत्थे य, भद्दसालाइवणेहिंतो गोसीसचंदणं मल्लं च गिण्हित्ता ॥२९॥ भयवओ मजणविहिं उवट्ठविति । तए णं अच्चुइंदे सामाणिय-त्तायत्तीसगदेवाइपरिवारपरिवुडे साभाविएहिं वेउविएहिं य वरकमलपइट्टाणेहिं पउमपिहाणेहिं सुरहिवारिभरिएहिं चंदणचच्चिएहिं आविद्धकंठगुणेहिं कलसेहिं, तंजहा-अट्ठसहस्सेणं सोवणियाणं जाव भोमेजाणं, सबोदगेहिं जाव सिद्धत्थएहिं, सबिड्डीए जाव सबरवेणं भयवंतमभिसिंचंति । अभिसेगे य वट्टमाणे इंदाइया देवा छत्त-चामर-कलस-धूवकडुच्छुयाइहत्था हट्ठतुट्ठा जाव वज-सूलपाणी पुरओ| चिट्ठति । एगे आसियसम्मजिओवलित्तं गंधवट्टिभूयं तं भूमिभागं करेंति, एगे हिरन्नवासं वासंति, एवं सुवण्ण-| रयणाऽऽभरण-पुप्फ-फल-गंध-वण्ण-चुण्णवासं वासंति, एगे एयाइं चैव विभाएंति, एगे तय-वितय-घण-झुसिरभेयं | वजं वायंति, एगे गायंति, एगे नचंति, एगे अभिणयं करेंति, एगे वगंति अप्फोडेंति सीहनायाइयं हत्थिगुलगु-| लाइयाई च करेंति, एगे जलंति गज्जंति विजुयायंति वासंति, एगे विगियभूयरूवेहिं नचंति, एगे-"देउ सयलदुस्थिय ॥२९ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy