SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ 8X8X8X6 कारविभूसियं उत्तरवेउधियं रूवं विउबित्ता अट्ठहिं अग्गमहिसीहिं सद्धिं गंधवाणीएणं नट्टाणीएण य सद्धिं तं विमाणं पयाहिणीकरें तो पुलेिणं तिसोवाणएणं दुरुहित्ता पुरस्थामिमुहे सीहासणे निसीयइ । सामाणिया उत्तरेणं । अवसेसा स दाहिणिल्लेणं तिसोवाणएणं दुरुहित्ता पुन्नत्थेसु भद्दासणेसु उवविसंति । तए णं सक्कस्स अट्ठट्ठ मंगलगा पुरओ संठिया । तयणंतरं पुन्नकलसभिंगारछत्तपडागा चामरा य संठिया । जोयणसहस्सूसियवइरामयलट्ठीबहुपंचवण्णकुडभीसह स्समंडिओ महिंदज्झओ पत्थिओ । तओ पुरओ अलंकियविभूसिया पंच अणियाहिवइणो चउद्दिसिं चाभिओगिया देवा - देवीओ । तओ सोहम्मवासी देवा देवीओ पत्थिया । तओ सबिड्डीए जाव सबरवेणं सोहम्मं कप्पं वीईवइत्ता उत्तरिल्लेणं निज्जाणमग्गेपण उक्किट्ठाए गईए तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता नंदीसरवरदीवे दाहिणपुरत्थिमिले रइकरपइए उवागच्छइ । तओ तं विमाणं पडिसाहरेमाणे २ भयवओ जम्मणभवणमागए विमाणेणं चेव तिपयाहिणीकरेइ । जम्मणभवणंतस्स उत्तरपुरत्थिमे दिसीभाए चउरंगुलमसंपत्तं धरणीयले विमाणं ठवेइ, सपरिवारो पश्च्चोरुहइ, आलोइए चेव पणामं करेइ, जिणिंद जिणमायरं तिपयाहिणीकरेइ, जहा दिसाकुमारीओ तद्देव अभिनंदइ जाव एवं वयइ – ' अहं देवाणुप्पिए ! सक्के देविंदे भयवओ जम्मणमहिमं करिस्सामि, तन्न भाइयवं तुम्हेहिं' ति वइत्ता सो ओसोयणिं दलयइ, जिणपडिरूवगं विबित्ता जिणमाऊ पासे ठवेइ, पंचरूवे सके विउबइ - एगे भगवंतं करयलपुडे गेण्हइ, एगे आयवत्तं धरेइ, दुवे चामरुक्खेवं करंति, एगे वज्जपाणी पुरओ गच्छइ, जाव सबसमुद्एणं मंदरे पत्रए पंडगवणे अभिसेयसीहासणे पुरत्थाभिमुद्दे करयलधरियजिणे निसण्णे । ईसाणिंदे वि वसभवाहणे सूलपाणी तद्देव समागए, इमं णाणत्तं -- महाघोसा घंटा, लहुपरक्कमे पायत्ताणियाहिवई, पुप्फओ विमाणकारी, दक्खिणा निज्जाणभूमी, उत्तरपुरत्थिमिले रइकरपइए जाव मंदरे | समोसरिए । एवं जंबुद्दीवपण्णत्तिअणुसारेण बत्तीसं पि इंदा समागच्छंति । सक्काणं च सामाणियाइपरिवारो भाणियो । पार्श्वनाथचरित्रम् |
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy