________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४२ ॥
समुग्गओ । जाहे न उट्ठेइ ताहे नेहमोहियमणो बलदेवो मयगं अत्तणो खंधे समारोविय पयट्टो गिरिकाणणेसु हिंडिउं । ताव य समागओ से वरिसयालो । एत्थंतरम्मि सो सिद्धत्थो सारही देवत्तं पत्तो ओहिनाणेण बलं पेच्छिऊण महंतदु| क्खमावन्नो चिंतिउमारद्धो- अहो ! नेहाणुराएण कण्हं कहं बलदेवो वोढुमाढत्तो ?, ता बोहेमि णं भाउवच्छलं बलदेवं । तओ देवेणं पवयम्मि रहवरं समुत्तारिंतो पुरिसो विउविओ । सो य रहो असमंजसं अभिसरंतो न पवयम्मि भग्गो भूमीए | समाए सयसिक्करं गओ सो संधेउमाढत्तो । बलदेवेण भणियं - भो मुद्धपुरिस ! जो एस रहो गिरियडे न भग्गो चुण्णिओ य समे पहम्मि, तं कहं तुमं खंडाखंडगयमियाणिं संधेउमिच्छसि ? । देवेण भणियं - जो एस कण्हो अणेगेसु जुज्झसयसहस्सेसु जुज्झमाणो न निवाइओ, सो य इयाणिं जुद्धं विणा वि मओ, जया जीविस्सइ तया रहो वि पुणन्नवो भविस्सइ । पुणरवि य पुरिसो सिलापट्टेसु पउमिणीओ रोविडमारद्धो । बलेण भणिओ – सिलापट्टेसु रोविया कहूं पउमिणीओ रोहंति ? । | देवेण भणियं -जया एयं तुह खंधट्ठियं मडयं जीविस्सइ तया पउमिणीओ रोहिस्संति । तओ थोवंतरं गओ गोवं गाविकरोडीणं हरियतणाई देतं पेच्छइ । भणियं च बलदेवेण - अट्ठिभूया इमा गावी कया हरिएण पुणो जीविस्सति ? | | देवेण भणियं - जया एस कण्हो तुह भाया जीविस्सइ । तओ लद्धसन्नेण बलेण चिंतियं - किं मे भाया अपराइयपुवो मओ ? त्ति, जेण वर्णतरद्विओ ममं को वि एवमुल्लवइ । तओ देवेण सिद्धत्थरूवं काऊण भणियं - अहं सो महाभाग ! सिद्धत्थो जो तुह पुवभवे सारही आसि, रिट्ठनेमिसामिणो पसायाओ देवो समुत्पन्नो, भणियं च तुमे पुवमासि— जहा हं आवइसु पडिबोहणीओ तुमेत्ति, तओ हं तुह पडिबोहणत्थमागओ, ता परिच्चय सोयं अवलंबेहि धीरयं, जओ - तुम्हारिसा वि पुरिसा, जइ विहुरिज्जंति दडूसोएणं । ता कत्थ थिरं होही, धीरत्तमणिदियं भुवणे ? ॥ २ ॥ किंच-अनिवारियप्पसरो मक्षू, जओ – गुरुपरक्कमऽहरियनरनाहबलकेसव !, संहरियचक्कवट्टिबलवंतखंडिय !,
द्वितीयं परीषहा
ध्ययनम् ।
॥ ४२ ॥