________________
XOXOXOXOXOXOXOXOXXXXX
जयबंधव अतुलबल जिणवरिंद हयविहिं विहंडिय । सुरु दाणवु खयरिंदु गहु, चंदु दिणिंदु न मुक्कु । दुट्ठकयंतह केसरिहि, तिहुयणि कोइ न चुकु ॥ ३ ॥ अवि य–सो नत्थि च्चिय भुवणम्मि को वि जो खलइ तस्स माहप्पं । सच्छंदचारिणो सबवेरिणो यकयंतस्स ॥ ४ ॥ सीयंति सवसत्थाई, तत्थ न कम्मति मंततंताई । अद्दिट्ठपहरयम्मी, तम्मि उ को पोरुसं कुणइ ?॥५॥ता संठवेसु अप्पयं । अन्नं च जं सामिणा पुवमेव भणियं-जहा जरकुमाराओ जणदणस्स मरणं तं तह चेव जायं । बलेण भणियं—कया उण जरकुमारेण कण्हो विणिवाइओ? । तओ देवेण जरकुमारवइयरो सबो से परिकहिओ ताव जाव पेसिओजरकुमारो पंडवाणं समीवम्मि । तओबलेण भणियं नेहेण सिद्धत्थमालिंगिऊण-भो! | किमियाणिं कायचं ? ति । देवेण भणियं-सव्वसंगपरिच्चायं काऊण सामन्नमणुचिट्ठसु, संभरेसु अरिहनेमिजिणिंदवयणाई ति । तओ बलेण भणियं-सुदु मे पडिवन्नं जं तुमे भणियं, संभरियाई च भयवओ वयणाई, ता कत्थमेयं हरिणो
कलेवरं करिस्सामि ? त्ति । देवेण भणियं-दोण्हं नईण मज्झे पुलिणम्मि झामेमो, तित्थयर-चक्कि-बलदेव-वासुदेवा KIय पूयमरिहंति त्ति पूर्य करेमो । तओ तेहिं नईसंगमपुलिणम्मि ठवियं हरिकलेवरं, कया पुप्फगंधधूवाइणा पूया दढ%
च । एत्थंतरम्मि भगवया अरिदुनेमिसामिणा नाऊण बलदेवस्स पचज्जासमयं विजाहरसमणो. पेसिओ । तम्मूले य रामो पवजं सम्म पडिवन्नो, उग्गं च तवच्चरणं तुंगियागिरिसिहरे करेउमारद्धो । सिद्धत्थो वि पुवनेहेण रक्खणं करेंतो तम्मि चेव चिट्ठइ । इयरो वि जरकुमारो दक्खिणमहरं संपत्तो, दिहा पंडवा, समप्पिओ कोत्थुभमणी । बारवइविणासाइ सवं पंडवाण कहियं ताव जाव इह संपत्तो त्ति । पंडवा वि महाअक्कंद काऊण वरिसमेत्तं पेयकरणिज्जं काऊण जरकुमारस्स रजं दाऊण भयवओ समीवे पत्थिया । एत्थंतरे भयवया समणपरिवुडो चउनाणी धम्मघोसो नाम अण
१ "सुरो दानवः खेचरेन्द्रो ग्रहश्चन्द्रो दिनेन्द्रो न मुक्तः । दुष्टकृतान्तात् केशरिणः त्रिभुवने कोऽपि न विस्मृतः॥१॥"
XXXXXXXXXXXXX
उ०अ०८