________________
पण्णाम् इषुकारराजादीनां वक्तव्यता।
XXXXOXOXOXOXOXOXOXOXOX
व्याख्या-'अभ्याहते' पीडिते लोके सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोघाभिः' अवन्ध्यप्रहरमणोपमाभिः 'पतन्तीभिः' आगच्छन्तीभिः 'गृहे' गृहवासे न रतिं लभामहे । यथा वागुरावेष्टितो मृगोऽमोघैश्च प्रहरणै
ाधेनाभ्याहतो न रतिं लभते, एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराहकेण अब्भाहओलोओ, केण वा परिवारिओ।का वा अमोहा वुत्ता, जाया! चिंतावरो हुमि ॥२२॥
व्याख्या-केन व्याधतुल्येन अभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा 'अमोघा' अमोघप्रहरणोपमा उक्ता ? हे जाती! चिन्तापरः "हुमि" त्ति भवामि । ततो ममाऽऽवेद्यतामयमर्थ इति सूत्रार्थः ॥२२॥ तावाहतु:मचुणभाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! वियाणह ॥२३॥ ___ व्याख्या-मृत्युना अभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् । उक्तञ्च__ "तित्थयरा गणहारी, सुरवइणो चक्कि-केसवा रामा। संहरिया हयविहिणा, सेसेसु नरेसु का गणणा ? ||" जरया परिवारितः, अमोघाश्च रजन्यः उक्ताः, तत्पतने ह्यवश्यंभावी जनस्याभिघातः, एवं तात ! विजानीत इति सूत्रार्थः ॥२३॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जति राईओ॥२४॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्मं च कुणमाणस्स, सफला जंति राईओ॥२५॥ __व्याख्या-या या ब्रजति रजनी न सा 'प्रतिनिवर्त्तते' न पुनरागच्छति, ताश्च अधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं गृहस्थतेति ।। तथा “जा जे"त्यादि पूर्ववत् । नवरं "धम्म च" त्ति 'चः' पुनरर्थे
, "तीर्थकरा गणधारिणः, सुरपतयश्चक्रि-केशवा रामाः । संहृता हतविधिना, शेषेषु नरेषु का गणना? ॥१॥"