________________
न्द्रीया
षण्णाम्
श्रीउत्तरा- धर्म पुनः कुर्वतः सफलाः, धर्मफलत्वात् जन्मनः । न च व्रतं विना धर्म इत्यतः तत् प्रतिपत्स्याव इति सूत्रद्वयार्थः चतुर्दशं ध्ययनसूत्रे ॥ २४-२५ ॥ इत्थं तद्वचनेन प्रतिबुद्धो भृगुराह
इपुकारीश्रीनेमिच*एगओसंवसित्ता णं, दुहओसम्मत्तसंजुया। पच्छा जाया! गमिस्सामो, भिक्खमाणा कुले कुले
याख्यम__ व्याख्या-'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैवाऽऽसित्वा "दुहओ" त्ति 'द्वये' आवां युवां च सम्यक्त्वसंयुताः,
ध्ययनम् । सुखबोधा
उपलक्षणत्वाद् देशविरत्या च संयुताः 'पश्चात्' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं ग्रामनगरादिषु मासकल्पादिख्या लघुक्रमेणेति शेषः, 'भिक्षमाणाः' याचमानाः पिण्डादिकमिति गम्यते 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः इति
इषुकारवृत्तिः । सूत्रार्थः ॥ २६ ॥ कुमारावाहतु:
राजादीनां ॥२०९॥ जस्सऽत्थि मचुणा सक्खं, जस्स वऽत्थि पलायणं ।
वक्तव्यता। जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ॥२७॥ अजेव धम्म पडिवजयामो, जहिं पवन्ना ण पुणभवामो।
अणागयं णेव य अस्थि किंचि, सद्धाखमं ने विणइत्तु रागं ॥ २८॥ व्याख्या-यस्यास्ति मृत्युना सह 'सख्यं मैत्री, यस्य वाऽस्ति 'पलायनं' नाशनं मृत्योरिति प्रक्रमः, तथा यो जानीते यथाऽहं न मरिष्यामि “सो हु" स एव 'काति' प्रार्थयते 'श्वः' आगामिनि दिने स्याद् इदमिति गम्यते । अतोऽद्यैव 'धर्म' यतिधर्म प्रतिपद्यामहे, "जहिं" ति आर्षत्वाद् यं धर्म 'प्रतिपन्नाः' आश्रिताः "न पुणब्भवामो" त्ति 'न पुनर्भविष्यामः'
call॥२०९॥ न पुनर्जन्म प्राप्स्यामः, जन्ममरणाद्यभावहेतुत्वाद् धर्मस्य । किं च-'अनागतम्' अप्राप्तं नैव चास्ति 'किश्चिद्' अतिसुन्दरमपि वस्तु, सर्वभावानामनन्तशः प्राप्तपूर्वत्वात् । उक्तश्च-"का सा गतिर्जगति या शतशो न याता, किं तत् सुखं
FOXOXOXOXOXOXOX