________________
'विपाकाः' उदयाः 'कर्म्मणां' मनुष्यगतिविघातिप्रकृतिरूपाणाम् । यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ४ ॥ कथं पुनर्दुर्लभं मनुजत्वम् ? इत्याह
पुढवीकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ५ ॥ आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ६ ॥ तेक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ७ ॥ वाक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ८ ॥ वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणतं दुरंतं, समयं गोयम ! मा पमाय ॥ ९ ॥ बेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्ज सन्नियं, समयं गोयम ! मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम ! मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसन्नियं, समयं गोयम! मा पमायए १२ पंचेंद्रिय कायमइगओ, उक्कोसं जीवो उ संवसे । सत्तट्ठभवग्गहणे, समयं गोयम ! मा पमायए ॥ १३ ॥ देवे णरए य गओ, उक्कोसं जीवो उ संवसे । इक्केक्कभवग्गहणे, समयं गोयम ! मा पमाय ॥ १४ ॥
व्याख्या– पृथ्वीकायमैतिगतः “उक्कोसं" ति उत्कर्षतो जीवः 'तुः' पूरणे, 'संवसेत्' तद्रूपतयैव अवतिष्ठेत् 'कालं' | सङ्ख्यातीतम्, अतः समयमपि गौतम ! मा प्रमादीरिति ॥ १ ॥ एवमप्काय - तेजस्काय - वायुकायसूत्रत्रयं व्याख्येयम्, तथा वनस्पतिसूत्रं च । नवरं कालमनन्तं, अनन्तकायिकापेक्षमेतत् । दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव,
१ अतिशयेन मृत्वा मृत्वा तदुत्पत्तिलक्षणेन गतः - प्राप्तः ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।