SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१६॥ ते सत्यन्ताल्पबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुषादिभवमानुवन्ति । इह च सङ्ख्यातीतग्रहणे असङ्ख्याता दशमं द्वमअनन्तग्रहणे चाऽनन्ता उत्सर्पिण्यवसर्पिण्योऽवगन्तव्याः। यत आगमः-"अस्संखोसप्पिणिउसप्पिणीउ एगिदियाण पत्राख्यउ चउण्हं । ता चेव ऊ अणंता, वणस्सईए उ बोधवा ॥१॥" तथा द्वीन्द्रियकायमतिगतः उत्कर्षतो जीवः संवसेत् | यामध्ययनम्। कालं 'सोयसंज्ञितं' सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपीति पूर्ववत् ॥ एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्रे । पञ्चेन्द्रिया | उत्तरत्र देवनारकयोरभिधानात् मानुषत्वस्य तु दुर्लभत्वेन प्रक्रान्तत्वात् तिर्यश्च एव गृह्यन्ते, तत्कायमतिगतः उत्कर्षतो जीवःXअप्रमादार्थ संवसेत् सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि, अतः समयमपीति पूर्ववत् ॥ दैवान् नैरयिकांश्च अतिगत उत्कर्षतो जीवः वीरप्रभोरनुसंवसेत् एकैकभवग्रहणम् , अतः समयमपि गौतम! मा प्रमादीरिति सूत्रदशकार्थः ॥ उक्तमेवार्यमुपसंहरनाह शासनम्। एवं भवसंसारे, संसरति सुभासुभेहि कम्मे हिं। जीवोपमायबहुलो,समयं गोयम! मा पमायए १५ । व्याख्या-'एवम्' उक्तप्रकारेण भवा एव-तिर्यगादिजन्मान्येव संसारो भवसंसारः तस्मिन् 'संसरति' पर्यटति शुभाशुभैः कर्मभिर्जीवः प्रमादबहुलः, अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ १५॥ एवं मनुजभवदुर्लभत्वमुक्तम् । इदानीं तवाप्तावप्युत्तरोत्तरगुणावाप्तिरतिदुरापैव इत्याह लद्धणऽवि माणुसत्तणं, आयरियत्तं पुणरावि दुल्लभं । बहवे दसुया मिलेक्खुया, समयं गोयम! मा पमायए ॥१६॥ लद्धणवि आयरियत्तणं, अहीणपंचिंदियया हु दुल्लहा। ॥१६॥ विगलिंदियया हु दीसई, समयं गोयम! मा पमायए ॥१७॥ . "असयोत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां तु चतुर्णाम् । ताश्चैव त्वनन्ता वनस्पतेस्तु बोधच्याः "
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy