SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः । ॥ २४४ ॥ य अच्चुयसुरिंदेणं बोहितो पवज्जं काऊण अच्चुयदेवत्तणेण उववन्नो । अपराजितो देविंदाउयमणुपालिऊण चुतो समाणो इहेव जंबुद्दीवे दीवे पुबविदेहे सीयाए महामईए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए खेमंकरो राया, तस्स भज्जा रयणमाला, तेसिं पुत्तो वज्जाउ हामिहाणो जाओ त्ति । इओ य सिरिविजयजीवो देवाउयमणुपालिऊण तस्सेव य पुत्तत्तणेण उववन्नो । पइट्ठावियं च से नामं 'सहस्सा उहो' त्ति । अन्नया य पोसहसालाए ठिओ वज्जाउहो देविंद्रेण पसंसितो, जहा धम्मातो न सको देवेहिं पि चालेडं वज्जाउहकुमारो त्ति । तओ एगो देवो तम| सद्दहंतो समागतो । आगंतूण य विउरुवितो पारेवतो । सो य भयसंभंतो वज्जाउ हमल्लीणो माणुसभासाए 'सरणमागतो' त्ति भणमाणो । वज्जाउहेण दिन्ने सरणे तयासन्ने ठितो । तयणंतरं च समागतो उलावगो, तेणावि भणियं - जहा महासत्त ! एस मए छुहाकिलंतेण पावितो ता मुंच एयं, अन्नहा नत्थि मम जीवियं ति । ततो तमायन्निऊण वज्जाउहेण भणियं - न जुत्तं सरणागयसमप्पणं, तुज्झ वि न जुत्तमेयं, जतो — “हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, करण नासेइ अप्पाणं ॥ १ ॥ जह जीवियं तुह पियं, निययं तह होइ सवजीवाणं । पियजीवियाण जीवाण रक्ख जीवं सजीवं व ॥ २ ॥ खणमेत्तं तुह तित्ती, इमस्स पुण चयइ जीवियं जीवो। तम्हा उ न जुत्तमिणं, चडफडतं विवाएउं ॥ ३ ॥ इय एवमणुसिद्धो, रन्ना महुरक्खरेहिं सो सउणो । पडिभणइ भुक्खितोऽहं, न महं धम्मो मणे ठाइ ॥ ४ ॥” ततो पुणरवि भणियं राइणा – भो महासत्त ! जइ भुक्खितो तुमं ता अन्नं देमि तुह मंसं । |पडिभणइ सउणो— नियवावाइयमंस दुल्ललितोऽहं, न य रोयए मज्झ परवावाइयं मंसं ति । राइणा भणियं - जेत्तियमेत्तं पारावतो तुलेइ तेत्तियं देमि निययदेहातो उक्कत्तिऊण मंसं, तुमं खाहि । ततो तुट्ठो उलावओ, पडिवन्नं च राइणो वयणं । आणितो नाराओ, पक्खित्तो एकम्मि पासम्मि पारावतो, बीयपासे – “उक्कत्तिऊण देहं, राया जह जह अष्टादर्श संयती - याख्यम ध्ययनम् । श्रीशान्तिनाथचक्रिणो वक्तव्यता । ॥ २४४ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy