SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥११॥ ध्ययनसूत्रे व्याख्या-एतमर्थ निशम्य हेतुकारणयोः-अनन्तरसूत्रसूचितयोः चोदितः असिद्धोऽयं भवदभिहितो हेतुः कारणं श्रीनेमिच- च इत्यनुपपत्त्या प्रेरितो हेतुकारणचोदितः । ततो नमि राजार्ष देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११॥ न्द्रीया एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं। भगवं अंतेउरतेणं, कीस णं नावपेक्खह ॥१२॥ सुखबोधा ___व्याख्या-'एषः' प्रत्यक्षोऽग्निश्च वायुश्च, 'एतत्' प्रत्यक्षं दह्यते 'मन्दिरं' वेश्म भवत्सम्बन्धीति शेषः । भगवन् ! ख्या लघु-XI"अंतेउरतेणं" ति अन्तःपुराभिमुखं, "कीस" त्ति कस्मात् ? “ण” वाक्यालङ्कारे, 'नावप्रेक्षसे' नावलोकसे इति | वृत्तिः । सूत्रायः ।। १२ ।। ततश्च॥१४७॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टम् । नवरं हेतुकारणचर्चा ब्रहट्टीकातोऽवसेया । एवमुत्तरत्राऽपि ॥ १३ ॥ किमब्रवीत् ? इत्याहसुहं वसामो जीवामो,जेसिं मो नत्थि किंचणं। मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं॥१४॥ व्याख्या-सुखं यथाभवत्येवं 'वसामः' तिष्ठामः 'जीवामः' प्राणान् धारयामः । येषां "मो" इत्यस्माकं नास्ति 'किश्चन' वस्तुजातं, यतः-"एकोऽहं न मे कश्चित् , स्वः परो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते एक एव हि |॥ १॥" इति न किश्चिदन्तःपुरादि मत्सत्कम् , अतो मिथिलायां दह्यमानायां न मे दह्यते 'किश्चन' स्वल्पमपि, तत्त्वतो | स्वकर्मफलभुजो जन्तव इति सूत्रार्थः ॥ १४ ॥ एतदेव भावयितुमाह चत्तपुत्तकलत्तस्स, निछावारस्स भिक्खुणो। पियं ण विजई किंचि, अप्पियं पि ण विजई ॥१५॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो । सबओ विप्पमुक्कस्स, एगंतमणुपस्सओ॥१६॥ नवर्म नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम नम्। नमिराजर्षेः सौत्रीवक्तव्यता। ॥१४७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy