________________
नमिचरित्रम् ।
XOXOXOXOXOXOXOXOXOXOXXX
तीए सह पीइं घडेइ । पुष्फ-कुंकुम-तबोल-वत्था-ऽलंकाराइयं पेसेइ । न य तीए कोइ अन्नो दुट्ठभावो हियए । एवं कालो | वच्चइ । अन्नया मणिरहेण मयणरेहा भणिया—सुंदरि ! जइ ममं पुरिसं पडिवजसि ता सयलरजसामिणिं करेमि । तीए भणियं-नपुंसित्थिभावेण वजियस्स पुरिसत्तं तुज्झ पुवकम्मेणेव जायं, मया अप्पडिवन्ने वि जं पुण रज्जसामित्तं तं पि को हरिउं तरइ तुह भाइजुवरायघरिणीसदं वहंतीए ममं ? ति, अन्नं च जे सप्पुरिसा हवंति ते मरणवसणं | बहुमन्नंति न उण इहलोय-परलोयविरुद्धं आयरंति, जओ-"जीवाणं हिंसाए, अलिएणं तह परस्स हरणेणं । परइत्थिA कामणेणं, जीवा नरयम्मि वञ्चति ॥ १॥" ता महाराय ! एवं ववत्थिए मुत्तूण दुट्ठभावमायारं पडिवजसु । एवं
च सोऊण तुहिक्को ठिओ। चिंतियं च तेण-न एसा जुगबाहुम्मि जीवमाणे अन्नं पुरिसमिच्छेइ, ता एयं विस्संभेण घाएमो, तओ बलकारेण गिहिस्सामि, न अन्नो को वि उवाओ अत्थि त्ति । एवं कालो वञ्चइ । अन्नया मयणरेहा चंदं सुमिणे दट्ठण भत्तुणो साहेइ । तेण भणिया-सुंदरि ! सयलपुहविमंडलनयलस्स मयंकभूओ सुओ ते भविस्सइ । तओ तीए गब्भसंभवो संवुत्तो। तइए य मासे दोहलो जाओ-जइ जिणाणं मुणीणं च पूर्य करेमि, सययं च तित्थयराणं संतियाओ कहाओ निसुणेमि । तओ जहिच्छाए संपूरियडोहला गम्भं सुहेणुबहइ । अन्नया वसंतमासे जुगबाहू मयण| रेहाए सह उजाणे कीडत्थमुवागओ। खजभोयणपाणखित्तस्स अत्थगिरीओ वोलीणो अहेसरो । उच्छाइओ तमनियरेण भुवणाभोओ। तओ जुगबाहू तम्मि चेव उज्जाणे ठिओ। मणिरहेण चिंतियं-सोहणो एस अवसरो, एगं ताव जुगबाहू नयरबाहिरुज्जाणे ठिओ, बीयं थोवसहाओ, तइयं रयणी, चउत्थं तिमिरनियरेण अंधारियं वणं, ता गंतूण मारेमो, ताहे मयणरेहाए सह निस्संक रमिस्सामि । एवं च चिंतिऊण मण्डलग्गं गहाय गओ उज्जाणं । जुगबाहू वि काऊण रइकीलं पसुत्तो कयलीहरे । पुरिसा चउसु वि पासेसु निवन्ना । भणिया य ते मणिरहेण-कत्थ जुगबाहू ?। साहिओ