________________
नवमं
*
k
श्रीउत्तरा- य तेहिं । 'मा इत्थ कोइ सत्तू रयणीए अभिभविस्तइ त्ति अधिईए आगओ अहं' ति भणिऊण पविट्ठो कयलीहरए । ध्ययनसूत्रे ससंभममुढिओ जुगवाहू, कओ पणामो । भणिओ मणिरहेण-उद्धेहि, नयरं पविम्सामो, अलमेत्थ वासेणं । तओ | नमिप्रवश्रीनेमिच- | उहिउमाढत्तो जुगबाह । एत्यंतरे अवियारिऊण कजाकजं अगणिऊण जणाववायं उज्झिऊण परलोगभयं वीसत्थ- ज्याख्य
न्द्रीया | हियओ आहओ दढं निसियखग्गेण कंधराए मणिरहेण । गुरुप्पहारवेयणानिमीलियच्छो निवडिओ धरणिवट्टे। धाहावियं मध्ययनम्। सुखबोधा- मयणरेहाए-अहो ! अकजं कयं ति । तओ पहाविया उज्जयखग्गा पुरिसा । भणियं-किमेयं ? ति । संलतं मणिख्या लघु- रहेण-मम हत्थाओ पमाएण खग्गं निवडियं, अलं सुंदरि ! भएण । तओ पुरिसेहिं नाऊण मणिरहचिट्ठियं बला नीओ
नमिवृत्तिः ।
चरित्रम्। नयरं मणिरहो, साहिओ चंदजसस्स जुगबाहवुत्तंतो। अईवकलुणं कंदतो विजनियरं गिहिऊणागओ उजाणं, कयं ॥१३७॥
वेजेहिं वणकम्मं, थोवंतरेण पणट्ठा वाया, निमीलियं लोयणजुयलं, निचिट्ठीहूआई अंगाई, रुहिरनिवहनिग्गमेण धवलीहूयं सरीरं । तओ मयणरेहा नाऊण मरणावत्थं जुगबाहुकन्नमूले ठाइऊण भत्तुणो महुरं निउणं भणिउं पयत्तामहाणुभाव ! करेसु मणसमाहिं, मा करेसु कस्सइ उवरिं पओसं, भावेसु सबसत्तेसु मेत्ति, पडिवजसु चउसरणगमणं,
गरिहेसु दुचरियं, सम्ममहियासेसु सकम्मवसेण समागयमिमं वसणं । भणियं च-"ज जेण कयं कम्म, अन्नभवे Xइहभवे वसंतेणं । तं तेण वेइयचं, निमित्तमेत्तं परो होइ ॥१॥" ता गेण्हसु परलोयपाहेयं । अवि य-."पडिवजसु X
सबन्नु, देवं सद्दहसु परमतत्ताई। जा जीवं गुणनिहिणो, पडिवजसु साहुणो गुरुणो ॥ १॥ पाणिवहा-ऽलिय-परधणमेहुन्न-परिग्गहाण वेरमणं । तिविहं तिविहेण तहा, कुणसु तुम जावजीवाए ॥ २ ॥ अट्ठारसह सम्म, पावट्ठाणाण तह ॥१३७॥ |य पडिक्कमसु । भावेसु भवसरूवं, अणुसरसु मणे नमोकारं ॥ ३॥" जओ-"पंचनमुक्कारसमा, अंते वञ्चंति जस्स दसपाणा । सो जइ न जाइ मोक्खं, अवस्स वेमाणिओ होइ ॥ १॥" तहा वोसिरसु सव्वसंगं । जओ-"न पिया
XOXOXXXXXXX
XOXOXOX