________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
XXXXXXXX
ख्या लघुवृत्तिः ।
॥ १३६ ॥
पुट्ठो । तओ दीहं नीससिऊण जंपियं पज्जोएण — मयणवसगस्स नरवर !, वाहिविघत्थस्स तह य मत्तस्स । कुवियस्स मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ १ ॥ ता - जइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरिं एयं । नियधूयं मे नरवर !, न देसि पविसामि जलणं ति ॥ २ ॥ तओ दोमुहेण निच्छयं नाऊण दिन्ना, सोह्णदिणमुहुत्ते कयं पाणिग्गहणं । कइवयदिणेहिं पूइऊण विसजिओ गओ उज्जेणिं पज्जोओ। अन्नया आगओ इंदमहूसवो । दोमुहराइणा आइट्ठा नायरजणा - उब्भेह इंदकेउं । तओ मंगलनंदीमहारवेण धवलधयवडाडोयखिखिणीजालालंकिओ अवलंबियवरमलदामो मणिरयणमालाभूसिओ नाणाविहपलंबमाणफलनिवहचिंचइओ उब्भिओ इंदकेऊ । तओ नचंति नट्टियाओ, गिज्जंति सुकइरइया कवबंधा, नञ्चंति नरसंघाया, दंसंति दिट्टिमोहणाई इंदयालाई इंदियालिणो, दिज्जंति तंबोला, खिप्पंति कुंकुमकप्पूरजलच्छडा, दिज्जंति महादाणाई, वज्जंति मुइंगाइआउज्जाई । एवं महापमोएण गया सत्त वासरा । आगया पुन्निमा । | पूइओ महाविच्छडेण कुसुमवत्थाईहिं दोमुहराइणा इंदकेऊ महातूररवेण । अन्नम्मि दिणे पडिओ मेइणीए । दिट्ठो राइणा | अमेझमुत्तदुग्गंधे निवडिओ । जणेण परिलुप्पमाणो य हूण चिंतियं - धिरत्थु बिज्जुरेह व चंचलाणं परिणामविरसाणं रिद्धीणं । एयं चिंतयंतो संबुद्धो पत्तेयबुद्धो जाओ | पंचमुट्ठियं लोयं काऊण पवइओ । उक्तश्च – “जो इंदकेडं सुयलंकियं तं, दहुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहियाणं, पंचालराया वि समेक्ख धम्मं ॥ १ ॥” संपयं नमिचरिअं -
अत्थि इहेव भारद्दे वासे अवंतीजणवए सुदंसणं नाम पुरं । मणिरहो नाम राया । तस्स सहोयरो जुगबाहू जुवराया । तस्स य निरुवमरूवलावन्ना मयणरेहा नाम भारिया । सा य अच्चंत परमसाविया - तीए पुत्तो सगुणसंपन्नो चंदजसो नाम । अन्नया मणिरहो मयणरेहं दहूण अज्झोववन्नो चिंतिउं पयत्तो— कहं पुण एयाए सह ममं संजोओ भविस्सइ ?, अहवा ताव पढमं पीइं करेमि, पच्छा चित्तभावं नाऊण जहाजोगं जइस्सामि । एवं मंतेऊण
नवमं नमित्र
ज्याख्य
मध्ययनम् ।
नमिचरित्रम् ।
॥ १३६ ॥