________________
व्याख्या - स्पष्टम् | नवरम् – “गइप्पहाणं च" त्ति प्रधानगतिं च ॥ ममत्वं बन्ध इव ममत्वबन्धस्तं महाभयावहम्, तत एव चौरादिभ्यो भयावाप्तेः । “निव्वाणगुणाव” ति निर्वाणगुणाः - अनन्तज्ञानादयस्त दावहमिति सूत्रद्वयार्थः ॥ ९७-९८ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्र लघुटीकायां सुखबोधायां मृगापुत्रीयाख्यमेकोनविंशमध्ययनं समाप्तम् ॥
मृगापुत्रवक्तव्यता ।