SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ अथ विंशतितमं महानिर्ग्रन्थीयाख्यमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सखबोधा- ख्या लघुवृत्तिः । |विंशतितमं महानिर्भन्थीयाख्यमध्ययनम्। अनाधिनिर्ग्रन्थख वक्तव्यता। ॥२६७॥ व्याख्यातमेकोनविंशमध्ययनम् । अधुना महानिर्ग्रन्थीयं विंशतितममारभ्यते, अस्य चायममिसम्बन्धः-'अनन्तराध्ययने निःप्रतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितममिधातुमनाथतैवानेकधाऽनेनोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्याऽऽदिसूत्रम् सिद्धाण नमोकिचा, संजताणं च भावओ। अत्थधम्मगइंतचं, अणुसहि सुणेह मे ॥१॥ _व्याख्या-सिद्धेभ्यः' तीर्थकरादिसिद्धेभ्यो नमस्कृत्य 'संयतेभ्यश्च' आचार्योपाध्यायसाधुभ्यः 'भावतः' भक्त्या, अर्थ्य:-हितार्थिभिः प्रार्थनीयः स चासौ धर्मश्च अर्थ्यधर्मस्तस्य गति:-ज्ञानं यस्यां सा अर्थ्यधर्मगतिस्तां, "तचं" ति 'तथ्याम्' अविपरीतार्थाम् 'अनुशिष्टिं शिक्षा शृणुत 'मे' मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाहपहूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेइए ॥२॥ नाणादुमलयाइण्णं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥ ३ ॥ तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥ ४ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए। अचंतपरमो आसी, अतुलो रूवविम्हओ॥५॥ अहो! वण्णो अहो! रूवं,अहो! अजस्स सोमया। अहो! खंती अहो!मुत्ती, अहो!भोगे असंगता ६ ॥२६७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy