SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्। मृगापुत्र| वक्तव्यता। श्रीउत्तरा- एवं धम्म अकाऊणं, जो गच्छइ परं भवं । गच्छंते से दुही होइ, वाहीरोगेहिं पीडिए॥१९॥ ध्ययनसूत्रे अद्धाणं जो महंतं तु, सप्पाहेओ पवजई। गच्छंते से सुही होइ, छुहातण्हाविवन्जिओ॥२०॥ श्रीनेमिच एवं धम्म पि काऊणं, जो गच्छई परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे॥२१॥ न्द्रीया जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सारभंडाणि णीएइ, असारं अवउज्झइ॥२२॥ सुखबोधा एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुब्भेहिं अणुमण्णिओ॥२३॥ ख्या लघु __व्याख्या-स्फुटमेव । नवरम्-"अपाहेतो" त्ति 'अपाथेयः' अशम्बलकः। “अप्पकम्मे अवेयणे" त्ति अल्पपापकर्मा वृत्तिः । Mal अल्पासातवेदनश्च ॥ "अप्पाणं तारइस्सामि" त्ति आत्मानं सारभाण्डतुल्यं तारयिष्यामि धर्मकरणेनेति प्रक्रमः । असारं ॥२६१॥ तु कामभोगादि त्यक्ष्यामीति भावः । शेषं गतार्थमेवेति सूत्रपटावयवार्थः ॥१८-१९-२०-२१-२२-२३॥ एवं च तेनोक्तेतं बिंतऽम्मापियरो, सामण्णं पुत्त! दुच्चरं । गुणाणं तु सहस्साई, धारेयत्वाइं भिक्खुणो ॥२४॥ समया सबभूएसु, सत्तुमित्तेसु वा जए । पाणाइवायविरई, जावजीवाए दुष्करं ॥ २५॥ णिचकालऽप्पमत्तेणं, मुसावायविवज्जणं । भासियवं हियं सचं, निच्चाउत्तेण दुक्करं ॥२६॥ दंतसोहणमाइस्स, अदत्तस्स विवजणं । अणवजेसणिज्जस्स, गेण्हणा अवि दुक्करं ॥२७॥ विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, धारेयवं सुदुक्करं ॥ २८॥ धणधण्णपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ, निम्ममत्तं सुदक्करं ॥ २९॥ चउबिहे वि आहारे, राईभोयणवत्रणा । सन्निहीसंचओ चेव, वज्जेयवो सुदुक्करं ॥ ३०॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य ॥३१॥ RXOXOXOXOXOXOXOXOXOXOXOXO ॥२६१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy