SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ मृगापुत्रवक्तव्यता। OXEXOXOXOXOXOXOXOXOXXX तालणा तजणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥ कावोता जा इमा वित्ती, केसलोओ य दारुणो। दुक्खं बंभवयं घोरं, धारेउं अहमप्पणा ॥३३॥ सुहोइओ तुमं पुत्ता!, सुकुमालोय सुमजिओ।नहुसी पभू तुमं पुत्ता!, सामण्णमणुपालिया। जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओलोहभारु छ, जो पुत्ता! होइ दुवहो ॥ ३५॥ आगासे गंगसोउ ब, पडिसोउ व दुत्तरो। बाहाहिं सागरो चेव, तरियन्वो गुणोयही ॥ ३६॥ वालुयाकवलो चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥ ३७॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयवा सुदुक्करं ॥ ३८॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउंजे, तारुण्णे समणत्तणं ॥ ३९ ॥ जहा दुक्खं भरेउं जे, होइ वातस्स कोत्थलो। तहा दुक्खं करेउं जे, कीवाणं समणत्तणं ॥४०॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुय नीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउं, दुक्करं रयणागरो । तथा अणुवसंतेणं, दुत्तरो दमसागरो॥४२॥ भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, जइधम्म चरिस्ससि ॥४३॥ __व्याख्या-सुगममेव । नवरम्-'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां, 'तुः' पूरणे ॥ तथा 'समता' रागद्वेषपरिहारेण तुल्यता सर्वभूतेषु शत्रुमित्रेपु वा 'जगति' लोके, अनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिः "जावज्जीवाए” त्ति यावज्जीवं 'दुष्कर' दुरनुचरमेतदिति शेषः ॥ नित्यायुक्तेन' सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थ-1* | स्याभिधानं तत् स्पष्टार्थमदुष्टमेव ॥ "दंतसोहणमाइस्स" त्ति मकारोऽलाक्षणिकः, अपेश्च गम्यमानत्वाद् दन्तशोधनादेरपि ।।। FoXXXXXOXOXOXOXOXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy