SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ X-LOYLLPA पञ्चदर्श सभिक्षुनामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता। श्रीउत्तरा- व्याख्या-गृहिणो ये प्रव्रजितेन दृष्टाः 'अप्रत्रजितेन वा गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुः, "तेर्सि" ति ध्ययनसूत्रेतैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥१०॥ तथाश्रीनेमिच सयणासणपाणभोयणं, विविहं खाइम-साइमं परेसिं। न्द्रीया अदए पडिसेहिए नियंठे, जे तत्थ ण पउस्सई स भिक्खू ॥११॥ सुखबोधा व्याख्या-शयनासनपानभोजनं विविधं खादिमस्वादिमं “परेसिं" ति 'परेभ्यः' गृहस्थादिभ्यः "अदए" त्ति ख्या लघु अददयः 'प्रतिषिद्धः' कचित् कारणान्तरेण याचमानो निराकृतः 'निर्ग्रन्थः' ग्रन्थरहितो यः तत्र' अदाने 'न प्रदुष्यति' वृत्तिः । न प्रवेषं याति स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ तथा॥२१७॥XI जं किंचि आहारपाणं विविहं, खाइम-साइमं परेसिं लड़े। जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ व्याख्या-'यत् किञ्चिद्' अल्पमपि आहारपानं विविधं खादिमस्खादिमं च, चस्य गम्यमानत्वात् परेभ्यो लब्ध्वा | यः "त" ति सुब्ब्यत्ययात् तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकाररूपेण 'न अनुकम्पते' बालालानादीन् नोपकुरुते न स भिक्षुरिति शेषः। यस्तु सुसंवृतमनोवाकायः सन् बालग्लानादीननुकम्पत इति गम्यते, उक्तश्च "साहवो तो वि जत्तेण, निमंतेज जहकमं । जइ इत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥" स भिक्षुरिति |सूत्रार्थः ॥ १२॥ किश्च १ "साधवस्ततोऽपि यत्नेन निमन्त्रयेयुर्यथाक्रमम् । यद्यत्र केऽपि इच्छेयुः तैः साधं तु भुञ्जीरन् ॥१॥" ॥२१७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy