SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ भिक्षोर्गुणवक्तव्यता। । घृतम् । नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ।।१।।” इत्यादि। वमनम्-उद्गिरणम् , विरेचनं-कोष्ठशुद्धिरूपम् , धूम-मनः- शिलादिसम्बन्धि, “नेत्तं" ति नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि गृह्यते, स्नानम्-अपत्यार्थ मौषधिसंस्कृतजलाभिषेचनम् , वमनादीनां च समाहारद्वन्द्वः । “आउरे सरणं" ति सुव्य ययाद् 'आतुरस्य' रोगपीडितस्य स्मरण 'हा तात! हा मातः!' इत्यादिरूपम् , 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपम् , 'तद्' इति यदनन्तरमुक्त समृदि "परिन्नाय" त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' संयममार्गे परिगच्छेहयास. Xभिक्षुरिति सूत्रार्थः ॥ ८॥ अपरं च खत्तिय-गण-उग्ग-रायपुत्ता, माहण भोइय विविहा य सिप्पिणो। नो तेसिं वयइ सिलोगपूर्य, तं परिन्नाय परिवए स भिक्खू ॥९॥ व्याख्या-क्षत्रियाः-राजानः गणाः-मल्लादिसमूहाः उग्राः-आरक्षिकादयः राजपुत्राः-नृपसुता एतेषां द्वन्द्वः ।। 'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तोऽमात्यादयः, उभयत्र सुपो लुक् । विविध शिस्किन स्थपत्यादयः इति शेषः। 'नो' नैव तेषां वदति' भाषते श्लोकपूजे, यथा-शोभना एते, पूजयत थैलीनिमिय पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रौद् यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ अन्यच्च गिहिणो जे पवइएण दिवा, अप्पवइएण व संथुया हवेजा। तेसिं इहलोइयप्फलहा, जो संथवं न करेइ स भिक्खू ॥१०॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy