________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
॥२९२॥
इमो जणवओ। तओ तमायन्निऊण जणियकोऊहलविसेसो भयवं पि पत्थिओ, गओ तत्थ जत्थ सो कमढो, दिट्ठो य| पंचम्गितवं तप्पमाणो । तओ तिन्नाणसंपुन्नत्तणओ मुणियं भयवया एकम्मि अग्गिकुंडे पक्खित्ताए महल्लरुक्खखोडीए मज्झे डज्झमाणं नायकुलं, तं च तहाविहं कलिऊण अञ्चतं करुणापरयाए भणियं भयवया-अहो कट्ठमन्नाणं ! जमेरिसम्मि वि तवोविसेसे कीरमाणे दया न मुणिजइ त्ति । तओ सोउमेवं पासवयणं भणियं कमढेण-जहा रायपुत्ताण तुरयकुंजराइदमणे चेव परिस्समो, धम्मं पुण मुणिणो चेव वियाणंति । तओ भयवया भणिओ एको निययपुरिसो–रे रे! खोडिमेयं सावहाणो कुहाडएणं फोडेसु । तओ 'जमाणवेसि' त्ति भणमाणेण दुहा कया सा तेण खोडी। विणिग्गयं च तीए मज्झाओ महल्लं नागकुलं । तत्थ य दिट्ठो ईसि डज्झमाणो एगो महानागो । तस्स य भयवं दवावेइ निययपुरिसवयणेण सनियमं 'असिआउस' त्ति पंचनमोकारं । नागो वि तं घेत्तुं तप्पभावओ मरिऊण समुप्पन्नो नागलोए धरणिंदो नाम नागराया । दिन्नो य 'अहो! नाणाइसउ' त्ति भणमाणेण भयवओ लोएण साहुक्कारो । तमायन्निऊण सुह विलक्खीभूओ कमढपरिवायगो काऊण य गाढमन्नाणतवं समुप्पन्नो मेहकुमारनिकायमझम्मि मेहमाली नाम भवणवासिदेवो। भयवं पि तओ पविट्ठो नयरीए । अन्नया हंसुहेणं अच्छंतस्स समागओ वसंतसमओ । तम्मि य वसंतसमए जाणावणत्थमुजाणवालेणाऽऽणेत्ता भयवओ समप्पिया सरसा सहयारमंजरी । भयवया भणिय-भो ! किमेयं ? । तेण भणियं-सामि! बहुविहकीलानिवासो संपयं संपत्तो वसंतसमओ। तओ सोउमेयं वसंतकीलानिमित्तं बहुपुरजणपरिवारसमन्निओ जाणारूढो गओ नंदणवणं । तओ जाणाओ समुत्तरिय निसन्नो नंदणवणपासायमज्झट्ठियकणयमयसीहासणे। तत्थ य अइरमणीयत्तणओ सबओ पलोयमाणेणं दिढ भत्तीए परमरम्मं चित्तं, तं च दट्टण चिंतियं-अहो ! किमेत्थ लिहियं ? । नायं च सम्मं निरूवंतेण जहारिद्वनेमिचरियं । तओ चिंतिउं पयत्तो-धन्नो सोऽरिदुनेमी जो ‘विरसावसाणं
OXOXOXOXOXOXOXOX oX-0
॥२९२॥