________________
DXOXOXOKa
पार्श्वनाथचरित्रम् ।
XOXOXOXOXOXOXOXOXOXOXOXOX
विसयसुह' ति कलिऊण निब्भराणुरायं निरुवमरूवलावण्णजोवणं रायवरकन्नं जणयविइन्नमवउझिय भग्गमयणमडप्फरो कुमारो चेव निक्खतो ता अहं पि करेमि सबसंगपरिचायं । एत्यंतरे-लोगंतिया उ देवा, भयवं बोहिंति जिणवरिंद |तु। सयलजगज्जीवहियं, भयवं ! तित्थं पवत्तेहि ॥ १ ॥ तओ किविणवणीमगाईणं किमिन्छियं हिरनं सुवन्नं वत्थं | आभरणं आसणं सयणं असणाईयं ओसहं पुप्फगंधविलेवणाइयं च महादाणं दवावेइ संवच्छरं जाव । अवि य"संघाडग-तिय-चउमुह-चउक्क-चच्चर-महापह-पहेसु । दारेसु पुरवराणं, रच्छामुहमज्झयारेसु ॥ १॥ वरवरिया घोसिज्जइ, किमिच्छियं दिज्जई बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियस्स निक्खमणे ॥ २॥" तए णं पुरिसायाणीए पासे अरहा मत्थए अंजलिं करिय एवं अम्मापियरो वयासि-इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणुनाए पवइत्तए । ते वि 'अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि' त्ति अणुजाणंति । तए णं आससेणे कोडुंबियपुरिसे आणवेत्ता अट्ठ सहस्सं सोवन्नियाणं जाव भोमेजाणं कलसाणं अभिसेयत्थं उवट्ठवावेइ । एत्थंतरे चलियासणा सवे सुरिंदा इंति ।X तए णं सक्को आभिओगियसुरेहिं जम्मणविहिवन्नियं कलसाइमजणविहिमुवट्ठवावेइ । ते वि कलसा तेसु चेव पविट्ठा । तए णं सके आससेणे य पुरत्थाभिमुहं पासं निवेसित्ता अट्ठसहस्सेणं जाव भोमेजाणं अभिसिंचंति । अभिसेगे य वट्टमाणे एगे देवा वाणारसिं नयरिं आसियसम्मज्जियं जाव एगे विजुयायंति वासंति जाव सवालंकारविभूसियं कुणंति । तए णं आससेणे विसालं नाम सीयं रयावेइ । तए णं सक्को अणेगखंभसयसन्निविडं अइसयमणहरं विसालं सीयं कारवेइ । सा वि य तं चेव सिवियमणुपविट्ठा । तए णं पासे अरहा सीयं दुरुहित्ता पुरत्थाभिमुहे निसन्ने । तए णं
आससेणराइणा वुत्ता समाणा व्हाया सवालंकारविभूसिया बहवे पुरिसा सीयं वहंति । तए णं सके सीयाए दाहिणिल्| मुवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिल्लं, चमरे दाहिणं हेडिल्लं, बली उत्तरिल्लं, सेसा देवा जहारिहं । अवि य-"पुधि
karo